Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
७७१
निन्युरित्थमनुवृत्तितस्तु ते तत्र मेघसमयं बलानुगाः । मोहमेघपटलं बलस्य वा भेत्तुमाविरभवत्तदा शरत् ॥५९॥ सप्तपर्णसुरः सदा तदा वैष्णवस्य वपुषो वपुष्मतः ।
दूरदेशमगमद्विगंधता गंधयोर्हि न तयोः सहस्थितिः || ६०॥ आययावथ कृतव्यवस्थितिर्भ्रातृपूर्वनिज सारथिः सुरः ।
सोयमाभिमुखकाललब्धितः बोधनाय बलदेवसन्निधिं ॥ ६१ ॥ भूभृतोऽतिविषमं तटं रथः संव्यतीत्य दलितः समे पथि ।
संधिमस्य दधता पुरः पुनर्दर्शितः सपदि तेन सीरिणे ॥६२॥ सीरिणास गदितस्तटे गिरेः स्यंदनस्तव नु भज्यते स्मयः । मार्गशीर्णपतितस्य तस्य भो जन्मनीह पुनरुद्गतिः कुतः ||६३ || प्रत्युवाच विबुधो हरेर्महाभारतांभरणपारदर्शिनः ।
जारसे करकांडकांडकापातमात्रपतितस्य सा कुतः ||६४ || इत्युदीर्य मृदुपद्मिनी पुना रोपयत्यसलिले शिलातले ।
Jain Education International
For Private & Personal Use Only
त्रिषष्टितमः सर्गः ।
www.jainelibrary.org
Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426