Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
७८२
चतुःषष्टितमः सर्गः ।
संयमादिकसद्ध्यानसिद्धिदृष्टफलाप्तये । रागोच्छिस्यै तपो नानाविधं ह्यनशनं स्मृतं ॥ २१ ॥ दोषोपशय संतोष स्वाध्यायध्यानसिद्धये । संगमायावमोदर्यं प्रजागरणकारणं ॥ २२ ॥ भिक्षार्थिमुनिसंकल्पा ये वेस्मान्नाभिगोचराः । आशानिवृत्तये वृत्ति परिसंख्यानमिप्यते ||२३|| घृतक्षीरादिवृष्यात्मरसानां विरहः परं । तयो रसपरित्यागो निक्रेंद्रियजयाय सः ॥ २४॥ पशुस्त्रीप्रविविक्तेषु स्थानेषु प्रासुकेषु यत् । वर्तनं व्रतशुद्धयै तद्विविक्तशयनासनं ॥ २५॥ त्रिकालयोगप्रतिमास्थानपूर्वः स्वयंकृतः । कायक्लेशः सुखत्यागो मोक्षमार्गप्रभावनः ||२६| वाह्यद्रत्र्यव्यपेक्षत्वात्परप्रत्ययहेतुकः । षडिधस्यास्य बाह्यत्वं तपसः प्रतिपादनं ||२७| मनोनियमनार्थत्वादाभ्यंतरमभिष्टुतं । प्रायश्चित्तं कृतावद्यशोधनं नवधात्र तु ॥ २८ ॥ चतुर्धा विनयः पूज्येष्वादशे दशधा पुनः । वैय्यावृत्त्यं स्वकामेनान्यद्रव्यैरप्युपासनं ॥ २९ ॥ स्वाध्यायः पंचधा ज्ञानभावनालस्य वर्जनं । स्वसंकल्पपरित्यागो व्युत्सर्गो द्विविधः पुनः ॥ ३० ॥ चित्ताक्षेपपरित्यागो ध्यानं चापि चतुर्विधं । आर्त रौद्रं च दुर्ध्यानं धर्म्यशुक्ले तु शोभने ॥ ३१ ॥ तत्रालोचनकं कृच्छं दशदोषविवर्जितं । प्रमादकृतदोषाणां गुरवे विनिवेदिनं ||३२|| मिथ्या मे दुष्कृताद्यैर्यत्स्वाभिव्यक्तिः प्रतिक्रियां । दोषव्यपोहनं साधु तत्प्रतिक्रमणं मतं ॥ ३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5bbaf908e59e2312404275f6c1a08c6d0482d3eb56429a045a186f3d54df62ac.jpg)
Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426