Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 414
________________ हरिवंशपुराणं। ७९७ पंचषष्टितमः सर्गः। ब्रह्मलोकं समासाद्य कृतजैनमहामहः । विदन्सुरसुखं सोऽस्थात्सुरस्त्रीनिवहावृतः ॥५७।। उच्चैर्देशस्थितोऽपि प्रतिभयपतनं याति पातालमूलं । भुक्ते नैवोपलब्धं विषयसुखरसं सारसंसारसारं ॥ स्नेहाधिक्यादधीतं स्मरति न तनुभृत्सेवते प्रत्यनीकं । धिक् धिक् स्वर्मोक्षसौख्यप्रतिघमतिघनस्नेहमोहं जनानां ॥५८॥ तीर्थे नेमिजिनस्य तत्र वहति व्यामोहविच्छेदने । संजाते वरदत्तनामनि मुनौ कैवल्यचक्षुष्मति ।। राजासौ हरिवंशसंततिधरो धीरो धरायाः सुतो । दने राज्यधुरा धुरंधरधराधीशश्रियं धारयन् ॥ ५९ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवनिर्वाणवर्णनो नाम पंचषष्टितमः सर्गः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426