Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं।
७९७
पंचषष्टितमः सर्गः। ब्रह्मलोकं समासाद्य कृतजैनमहामहः । विदन्सुरसुखं सोऽस्थात्सुरस्त्रीनिवहावृतः ॥५७।।
उच्चैर्देशस्थितोऽपि प्रतिभयपतनं याति पातालमूलं ।
भुक्ते नैवोपलब्धं विषयसुखरसं सारसंसारसारं ॥ स्नेहाधिक्यादधीतं स्मरति न तनुभृत्सेवते प्रत्यनीकं ।
धिक् धिक् स्वर्मोक्षसौख्यप्रतिघमतिघनस्नेहमोहं जनानां ॥५८॥ तीर्थे नेमिजिनस्य तत्र वहति व्यामोहविच्छेदने ।
संजाते वरदत्तनामनि मुनौ कैवल्यचक्षुष्मति ।। राजासौ हरिवंशसंततिधरो धीरो धरायाः सुतो । दने राज्यधुरा धुरंधरधराधीशश्रियं धारयन् ॥ ५९ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवनिर्वाणवर्णनो
नाम पंचषष्टितमः सर्गः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7844f4754c7b991f40aee24b8e92d73c7f5799d223c5d5005c6f1c8585f63fa5.jpg)
Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426