Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं।
षट्षष्टितमः सर्गः। यथायथं जग्मुरजन्मकांक्षिणः प्रसिद्धसद्धर्मकथानुरागिणः ॥१३॥ विहृत्य पूज्योऽपि मही महीयसी महामुनिर्मोचितकर्मबंधनः । इयाय मोक्षं जितशत्रुकेवली निरंतसौख्यप्रतिबद्धमक्षयं ॥ १४॥ जिनेंद्रवीरोऽपि विबोध्य संततं समंततो भव्यसमूहसंतति । प्रपद्य पावानगरी गरीयसी मनोहरोद्यानवने तदीयके ।।१५।। चतुर्थकालेधचतुर्थमासकैर्विहीनताविश्वतुरब्दशेषके । सकार्तिके स्वातिषु कृण्णभूतसुप्रभातसंध्यासमये स्वभावतः ॥ १६ ॥ अघातिकर्माणि निरुद्धयोगको विधृय पातीं धनवद्विबंधनः । विवंधनस्थानमवाप शंकरो निरंतरायोरुसुखानुबंधनं ॥ १७॥ स पंचकल्याणमहामहेश्वरः प्रसिद्धनिर्वाणमहे चतुर्विधैः । शरीरपूजाविधिना विधानतः सुरैः समभ्यर्च्यत सिद्धशासनः ॥१८॥ ज्वलत्प्रदीपालिकया प्रवृद्धया सुरासुरैः दीपितया प्रदीप्तया । तदा स्म पावानगरी समंततः प्रदीपिताकाशतला प्रकाशते ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426