Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
८०४
Jain Education International
अण्पुण्यं हरिवंशकीर्तिना यदत्र गण्यं गुणसंचितं मया । फलादमुष्मन्नु मनुष्यलोकजा भवंतु भव्या जिनशासनस्थिताः ।। ३९ ।। जिनस्य नेमेश्वरितं चराचरप्रसिद्धजीवादिपदार्थभासनं । प्रवाच्यतां वाचकमुख्यसज्जनैः सभागतैः श्रोत्रपुटैः प्रपीयतां ॥ ४० ॥ जिनेंद्रनामग्रहणं भवत्यलं ग्रहादिपीडापगमस्य कारणं । प्रवाच्यमानं दुरितस्य दारणं सतां समस्तं चरितं किमुच्यते ॥ ४१ ॥ कुर्वंतु व्याख्यानमनन्यचेतसः परोपकाराय स्वमुक्तिहेतवे । सुमंगलं मंगलकारिणामिदं निमित्तमप्युत्तममर्थिनां सतां ॥ ४२ ॥ महोपसर्गे शरणं सुशांतिकृत् सुशाकुनं शास्त्रमिदं जिनाश्रयं । प्रशासनाः शासनदेवताच या जिनाश्चतुर्विंशतिमाश्रिताः सदा ।। ४३ ।। हिताः सतामप्रतिचक्रयान्विताः प्रयाचिताः सन्निहिता भवंतु ताः । गृहीतचा प्रतिचक्रदेवता तथोर्जयंतालयसिंहवाहिनी । शिवाय यस्मिन्निह सन्निधीयते क तत्र विघ्नाः प्रभवंति शासने ॥ ४४ ॥
षषष्ठितमः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 419 420 421 422 423 424 425 426