Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
.८०२
हरिवंशपुराणं।
अल्पष्ठितमः सर्गः। 'विवर्षमानाय त्रिरत्नसंयुतः श्रियान्वितः सिंहबलश्च वीरवित् ॥ २६ ॥ स पबसेनो गुणपद्मखंडभृगुणाग्रणीयाघ्रपदादिहस्तकः । स नागुहस्ती जिवदंडनामभत्सनंदिषेणः प्रभुदीपसेनकः ।। २७ ॥ तपोधनः श्रीधरसेननामकः सुधर्मसेनोऽपि च सिंहसेनकः । मुलंदिषेणेश्वरसेनको प्रभू सुनंदिषाणामयसेननामकौ ॥ २८ ॥ स.सिद्धसेनोभयभीमसेनको गुरू परौ तौ जिनशांतिषणकौ । अखंडपखंडमुमंडितस्थितिः समस्तसिद्धांतमधत्त योर्थतः ॥ २९ ॥ दार कर्मप्रकृति श्रुतिं च यो निताक्षवृत्चिर्जयसेनसद्गुरुः । प्रसिद्धवैय्याकरणप्रभाववानशेषराद्धांतसमुद्रपारगः ॥३०॥ तदीयशिष्योऽमितसेनसद्गुरुः पवित्रपुत्राटगणाग्रणी गणी । जिनेंद्रसच्छासनवत्सलात्मना तपोभता वर्षशतांधिजीविना ॥ ३१ ॥ मुशास्त्रदानेन वदान्यतामुना वदान्यमुख्येन भुवि प्रकाशिता । यदग्रजो धर्मसहोदरः शमी समाधीधर्म इवात्तविग्रहः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c27dabce192c8371f6841bc114c07a14ca2647cbf22634faa111382bad536128.jpg)
Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426