Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७९८
हरिवंशपुराणं ।
षट्षष्टितमः सर्गः। षट्षष्टितमः सर्गः। प्रतापवश्याखिलराजके नृपे प्रशासति क्ष्मातलमुग्रशासने । जरत्कुमारे जनितादराः प्रजाः प्रकाममायुःप्रमदं धरातले ॥१॥ कलिंगराजस्य नृपस्य देहजा जरत्कुमारस्य वधूर्वधूत्तमाः। सुखेन लेभे जगतःसुखावहं वसुध्वजं राजकुलध्वजं सुतं ॥२॥ स तत्र यूनि व्यवसायिनि क्षितिं जरत्कुमारो हरिवंशशेखरे । निधाय यातस्तपसे वनं सतां कुलबतं तीव्रतपोनिषेवणं ॥३॥ सुतोभवच्चंद्र इव प्रजाप्रियो वसुध्वजाचासुवसुर्वसूपमः । सभीमवर्मास्य कलिंगपालकस्तदन्वयेऽतीयुरनेकशॉ नृपाः ॥ ४॥ कपिष्टनामान्वयभूषणस्त्वभूदजातशत्रुस्तनयस्ततोऽभवत् । स शत्रुसेनोस्य जितारिरंगजस्तदंगजो यंत्रितशत्रुरीश्वरः ॥५॥ भवान्न किं श्रेणिक वेत्ति भूपतिं नृपेंद्रसिद्धार्थकनीयसीपतिं । इमं प्रसिद्धं जितशत्रुमाख्यया प्रतापवंतं जितशत्रुमंडलं ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c7429f331117964f79f424a38ddc9d1029255e41c6090dcf42420b33da5d5932.jpg)
Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426