Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 410
________________ हरिवंशपुराणं । ७९३ 1 पंचषष्टितमः सर्गः । निषद्यायां यथाद्यायां पूर्व सर्वहितो जिनः । अंत्यायां च तथा धर्म स सविस्तरमब्रवीत् ||७|| ऊर्ध्वज्वलनमुष्णत्वं यथाग्नेः शीतताप्यपां । जवनं मरुतस्तिर्यग्भास्वरत्वं च तेजसः ||८|| अमूर्तत्वं यथा व्योम्नः स्वभावाद्वारणं क्षितेः । कृतार्थस्य जिनेंद्रस्य तथा धर्मस्य देशनं ॥९॥ अघातिकर्मणामंतं ततो योगनिरोधकृत् । कृत्वानेकशतैः सिद्धिं जिनेंद्रो मुनिभिर्यौ ||१०|| परिनिर्वाणकल्याणपूजामंत्यशरीरगां । चतुर्विधसुरा जैनीं चकुः शक्रपुरोगमाः ||११|| गंधपुष्पादिभिर्दिव्यैः पूजितास्तनवः क्षणात् । जैनाद्या द्योतयंत्यो द्यां विलीना विद्युतो यथा ॥ १२ ॥ स्वभावोयं जिनादीनां शरीरपरमाणवः । मुंचति स्कंधतामंते क्षणात्क्षणरुचामिव || १३ || ऊर्जयंत गिरौ वज्र वज्रेणालिख्य पावनं । लोके सिद्धिशिलां चक्रे जिनलक्षणयुक्तिभिः ॥ १४ ॥ वरदत्तादिसंघं च वंदित्वा वासवादयः । देवा नृपतयश्चापि ययुः सर्वे यथायथं || १५ | दशार्ह्रादयो मुनयः षट्सहोदरसंयुताः । सिद्धिं प्राप्तास्तथान्येऽपि प्रद्युम्नपूर्वकाः || १६॥ ऊर्जयंतादिनिर्वाणस्थानानि भुवने ततः । तीर्थयात्रागतानेकभव्य सेव्यानि रेजिरे ॥ १७ ॥ ज्ञात्वा भगवतः सिद्धि पंच पांडवसाधवः । शत्रुंजयगिरौ धीराः प्रतिमायोगिनः स्थिताः ||१८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426