Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७७९
हरिबंशपुराणं।
त्रिषष्टितमः सर्गः। लाक्षलेशतृणशर्करादिभिः कर्कशैः स शयनासनादिषु ।
पीडितोऽप्यविकृतांतरस्तृणस्पर्शरूढिमरणत्परीषहं ॥ १०९ ।। अस्पृशन् करनखैस्त मुनिः शोभते स्म धवलो मलावृतः ।
शैलतुंगशिखराश्रितो यथा कालमेघपटलावृतः शशी ॥ ११० ॥ नादरे परकृते कृतादरोऽनादरे च न मनोविकारवान् ।।
शुद्धधीर्विषहतेस्म तत्पुरस्काररूढमपरं परीषहं ॥ १११ ॥ वादिवाग्मिगमको महाकविः सांप्रतं सकलशास्त्रविद्भुवि ।
नास्मदन्य इति हि स्मयो मनाक् प्रज्ञया न परिषह्य दुषितः ॥११२॥ अज्ञ एष न पशुर्न मानुषो वीक्ष्यते न हि न भाषते मृषा ।
मौनमित्यबुधवाच्यवज्ञयाऽज्ञानमेष सहते परीषहं ॥ ११३ ॥ वार्तमुग्रतपसा महर्षयः पूर्वमित्यनुपलब्धितोऽधुना ।
इत्यनुक्तिरतिशुद्धदर्शनो दर्शनाख्यमसहत्परीषहं ॥ ११४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/205964e0093e3a182806e0a7b0ca2fd7f8faf3135b6568a666bab13230229e62.jpg)
Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426