Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 394
________________ हरिवंश पुराणं । ७७७ पर्वताग्रशिखरस्थितोऽजयद्ग्रैष्ममुष्णमभितः परीषदं । दावधूमवलयातपत्र संछायमेव विनिवारितातपः ।। ९६ ॥ गूढवृत्तिभिरनश्चिजंतुभिर्गाढपीतरुधिरोऽप्यकंपितः । सोढवान् दृढमसौ परीहं प्रौढदंशमशकोपलक्षितं ॥ ९७ ॥ सोंगलग्न मनपायमप्यविश्वास्य मेकदिन दुःखपालनं । सत्कलत्रमिव सत्रपं न्यधान्नाग्न्यमात्मवशगं परीपहं ॥ ९८ ॥ ध्यानयोग्यगिरिमार्गदुर्गभ्रदेक एव हि विहृत्य निग्रहे । धर्मसाधन रतिर्यथा रिपोर्व्यावृतो रतिपरीषहस्य सः ॥ ९९ ॥ भ्रूलताकुटिलचापयोजितस्त्रीकटाक्षशरवर्षिणं वृथा 1 कुता मनोधमूर्जितस्त्रीपरीषहजयः कृतोऽमुना ॥ १०० ॥ तीर्थभूमिविहृतिः ससंयमावश्यकेष्व परिहाणितो व्रजन् । वाहनाद्यनभिसंध्य चर्यया खिद्यतेस्म न परीषहाख्यया ॥ १०१ ॥ प्रासुकास्वथ विविक्तभूमिषु ध्यानधौतधिषणो विभूतधीः । Jain Education International For Private & Personal Use Only त्रिषष्टितमः सर्गः । www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426