Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 380
________________ हरिवंशपुराणं । ७६३ आदधाव पदधूतधूलिभिर्धूसरीकृतशरीरमूर्धजः । कंपमानहृदयः सशंकया प्रत्यपायबहुले वने हरौ ॥७॥ दूरतस्तमथ तत्र दृष्टवान् संवृतांगमभितोंऽवरेण सः । आस्त एव भुवि यत्र शायितः सूरिसौरिरिति दीर्घनिद्रया ||८|| सुप्त एव सुखनिद्रा हरिः सुप्रबोधमुपगच्छतु स्वयं । इत्यपेक्ष्य हरिबोधनं तदा तत्प्रबोधनमसौ प्रतीक्ष्यते ||९|| वीर ! किं स्वपिषि दीर्घमित्यलं स्वापमुज्झ पिब तोयमिच्छया । इत्युदीर्णमधुरस्वरः पुनः सन्निरुध्य वचनोऽवतिष्ठते ॥ १०॥ सीरिणा क्षतजगंधतस्ततः कृष्णसंवरणवाससोंतरे । संप्रवेशनिजनिर्गमाकुलाः प्रेक्षि तीक्ष्णमुखकृष्णमक्षिकाः ।। ११ ।। संघटिततन्मुखो हरिं वीक्ष्य वांतजनकांतजीवितं । • Jain Education International हा हतोऽस्मि मृत एव तृष्णया विष्णुरित्युपारे तस्य सोऽपतत् ||१२|| मोहमूढमनसोऽस्य मूर्छया प्राप्तयोपकृतमप्यनिष्टया । त्रिषष्टितमः सर्गः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426