Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 351
________________ हरिवंशपुराणं । पष्टितमः सर्गः । अष्टाशत्या सहस्राणि चत्वार्यवधिलोचनाः । पंचशत्या सहस्राणि पंच केवलिनो नव ॥४००॥ वैक्रियाश्च सहस्राणि ततोन्ये केवलिप्रमाः। वादिनस्विसहस्री च षद् शती च विनिश्चिता ॥४०१॥ पूर्विणोऽनंतनाथस्य सहस्रगणनाः स्मृताः । पंचशत्या सहस्राणि त्रिंशन्नव च शिक्षकाः॥४०२॥ स्याञ्चत्वारि सहस्राणि त्रिशत्या सावधिर्गणः । अन्ये पंचाष्टपंचत्रिसहस्रान्यंतगे शते ॥ ४०३ ॥ शतानि नव धर्मस्य पूर्विणः शिक्षकाः पुनः । चत्वारिंशत्सहस्राणि तथा सप्तशतानि च ॥४०४।। षट् शतानि सहस्राणि त्रीणि सावधयः स्मृताः।पंचशत्या सहस्राणि चत्वारि सकलेक्षणाः॥४०५॥ संतः सप्तसहस्राणि वैक्रिया विपुलान्विताः । पंचशत्या तु चत्वारि द्विसहस्रपष्टशत्यतः॥४०६।। पूर्विणोऽष्टशती शांतेरष्टशत्यात्र शिक्षकाः । चत्वारिंशत्सहस्न्येकं त्रिसहस्रीगणः परः ॥४०७ ॥ चत्वारि षट् चत्वारि द्वे सहस्र चतुःशती। कुंथोस्तु सप्तशत्येव पूर्विणः शिक्षकाः पुनः॥४०८॥ चत्वारिंशत्सहस्राणि त्रीणि पंचशता शतं । सावधिः पंचशत्या तु द्वे सहस्र गणो मतः॥४०९॥ त्रिसहस्री द्विशत्या तु गणः केवलिनां स्मृतः । शतकं वैक्रिया:पंच सहस्राणि च संमताः॥४१०॥ त्रिशत्या त्रिसहस्री तु पंचाशद्विपुलेश्वराः । वादिनां जितवादीनां सहस्रद्वितयी मता ॥ ४११॥ पूज्यः पूर्वभृतोरस्य षट्शती तु दशोत्तरा । शैक्षास्तु पंचायत्रिंशत्सहस्ररष्टभिः शतैः ॥ ४१२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426