Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७५८
हरिवंशपुराणं।
द्विषष्टितमः सर्गः। ग्रीष्मोग्रतापपरुषवहन्मारुतदुस्सहं । दावदग्धलताजालगुल्मपादपखंडकं ॥ १७ ॥ असंभाव्यांभसि भ्राम्यत्-श्वापदश्वासशब्दके । वने वनेचरोद्भिन्नकुंभिकुंभास्तमौक्तिके ॥१८॥ आरोहति वियन्मध्यं सुतीने तीव्ररोचिषि । जगी जनार्दनो ज्येष्ठं गुणज्येष्ठमिति श्रमी ॥१९॥ पिपासाकुलितोयर्थमार्य शुष्कौष्ठतालुकः । शक्नोमि पदमप्येकं न च यातुमतः परं ॥ २० ॥ तत्पायय पयः शीतमार्य तृष्णापहारि मां । सद्दर्शनमिवानादौ संसारे सारवर्जिते ॥ २१ ॥ इत्युक्ते स्नेहसंचारसमाीकृतमानसं । स जगाद बलः कृष्णमुष्णनिश्वासमोचिनं ॥ २२ ॥ ततः शीतलमानीय पानीयं पाययाम्यहं । त्वं जिनस्मरणांभोभिस्तावत्तृष्णां विमर्दय ॥२३॥ निरस्यति पयस्तृष्णां स्तोकां वेलामिदं पुनः । जिनस्मरणपानीयं पीतं तां मूलतोऽस्यति ॥२४॥ छायायामस्य वृक्षस्य शीतलायामिहास्यतां । आनयामि जलं तेऽहं शीतलं शीतलाशयात्।।२५।। अग्रजः प्रतिपाद्यैव मनुजं मनसा वहन् । जगाम जलमानेतुं निजं श्रममचिंतयन् ॥ २६ ॥ कृष्णोऽपि च यथोद्दिष्टां तरुच्छायां घनां श्रितः। क्षितौ मृदु मृदिश्लष्णवाससा संभृतांगकः॥२७॥ वामे जानुनि विन्यस्य दक्षिणं चरणं क्षणं । श्रमव्यपोहनायासा वसेत गहने हरिः ॥ २८ ॥ वं प्रदेशं तदेवासौ जरासूनुर्यदृच्छया । एकाकी पर्यटन्त्राप्तो मृगयाव्यसनप्रियः ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426