Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
षष्टितमः सर्गः ।
नंदी च नंदिमित्रश्च नंदिनो नंदिभूतिकः । महातिबलनामानौ बलभद्रश्च सप्तमः || ५६६ । द्विपृष्ठश्च त्रिपृष्ठ वासुदेवा नवैव ते । भविष्यंत्यंजनच्छायाच्छायाछन्नदिगंतराः ।। ५६७ ।। चंद्रश्चापि महाचंद्रस्तथा चंद्रघरश्रुतिः । सिंहचंद्रो हरिचंद्रः श्रीचंद्रः पूर्णचंद्रकः ॥ ५६८ ।। सुचंद्रो बालचंद्रश्च नवैते चंद्रसमभाः । बलाः प्रतिद्विषश्चान्ये नवश्रीहरिकंठकौ ।। ५६९ ।। नीलकंठा श्वकंठौ च सुकंठशिखिकंठकौ । अश्वग्रीवहयग्रीवौ मयूरग्रीव इत्यपि ।। ५७० ।। प्रमदः सम्मदो हर्षः प्रकामः कामदो भवः । हरो मनोभवो मारः कामो रुद्रस्तथांगजः ॥ ५७१ ॥ भव्याः कतिपयैरेव तेऽपि सेत्स्यति जन्मभिः । रत्नत्रय पवित्रांगाः संतः संतो नरोत्तमाः ||५७२ || अंतर्मुहूर्तमपि लब्धविमुक्तमेकं सम्यक्त्वरत्नमचिरेण विमुक्तिहेतुः ।
७४७
रत्नत्रयस्य तु पवित्रितमस्य लोके साक्षाद्भवप्रमथनस्य किमत्र वाच्यं ।। ५७३ | वाक्यं त्रिकालविषयार्थनिरूपणार्थमाकर्ण्य कर्णसुखमित्यमिनस्य भूपाः 1 कृष्णादयो हरिरविप्रमुखाश्च देवा नत्वा जिनं स्वपदमीयुरुपात्ततत्वाः || ५७४ ॥ इति “अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ त्रिषष्टिपुरुषजिनांतरवर्णनो नाम षष्टितमः सर्गः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d72bdeebf5c529653e4a220459a55b8ab7dc10d4f9198d1048e0d34122645d44.jpg)
Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426