________________
ज्ञाताधर्मकथाङ्गम.
१उत्क्षिप्तज्ञाताध्य. अकालमेघदोहदः सू. १३
॥२६॥
वातवशेन विपुले गगने चपलं यथा भवत्येवं परिसकिरसुत्ति परिष्वष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्रगलित:-क्षरितः प्रचण्डमारुतसमाहतः सन् 'समोत्थरंत'त्ति समवस्तृणंश्च-महीपीठमाक्रामन् उपर्युपरि च सातत्येन खरितश्चशीघ्रो यो वर्षो-जलसमूहः स तथा तं प्रवृष्टेषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रमः, धाराणां 'पहकरोत्ति निकरस्तस्य निपात:पतनं तेन निर्वापितं-शीतलीकृतं यत्तत्तथा तस्मिन् , निर्वापितशब्दाच सप्तम्येकवचनलोपो दृश्यः, कसिन्नित्याह-मेदिनीतलेभूतले, तथा हरितकानां-इस्वतृणानां यो गणः स एव कञ्चको यत्राच्छादकलात् तत्तथा तत्र, 'पल्लविय'त्ति इह सप्तमीव-2 हुवचनलोपो दृश्यः, ततः पल्लवितेषु पादपगणेषु तथा वल्लीवितानेषु प्रमृतेषु-जातप्रसरेष्वित्यर्थः, तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलखेनाकर्दमखात् पाठान्तरे नगेषु-पर्वतेषु नदेषु वा-ह्रदेषु तथा वैभाराभिधानस्य गिरेः ये प्रपाततटा:-भृगुतटाः कटकाश्च-पर्वतैकदेशास्तेभ्यो ये विमुक्ताः -प्रवृत्तास्ते तथा तेषु, केषु?-'उज्झरेसु'चि निझरेषु खरितप्रधावितेन यः 'पल्लो'त्ति प्रवृत्त-उत्पन्नः फेनस्तेन आकुल-व्याप्तं। 'सकलुसं'ति सकालुष्यं जलं वहन्तीषु गिरिनदीषु सर्जार्जुननीपकुटजानां वृक्षविशेषाणां यानि कन्दलानि-प्ररोहाः शिलन्ध्राश्च-छत्रकाणि तैः कलितानि यानि तानि तथा तेषु उपवनेषु, तथा मेघरसितेन हृष्टतुष्टा-अतिहृष्टाश्चेष्टिताश्च-कृतचेष्टा ये ते तथा तेषु, इदं च सप्तमीलोपात् , हर्षवशात् प्रमुक्तोमुत्कलीकृतः कण्ठो-गलो यस्मिन् स तथा स चासौ केकारवश्च तं मुश्चत्सु बहिणेषु-मयूरेषु, तथा ऋतुवशेन-कालविशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिः-युवतिमयुरीभिः सह प्रवृत्तं-प्रनर्तनं येषां ते तथा तेषु, बहिणेष्वित्यन्वयः, नवः सुरभिश्च यः शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन या धाणिः-तृप्तिस्तां मुश्चत्सु गन्धोत्कर्षतां विदधानेष्वित्यर्थः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org