Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 493
________________ णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समपंति (सूत्रं १४७) पढमो सुयक्खंधो समत्तो॥ सर्व सुगम, नवरं उपनयविशेषोऽयम्-'वाससहस्सपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्ठभावो.न विसुज्झइ कंड-IN रीउच्च ॥१॥ तथा अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकजं पुंडरीयमहारिसिब जहा ॥२॥ [ वर्षसहस्रमपि यतिः कृता संयम सुविपुलमपि । अन्ते क्लिष्टभावो न विशुध्यति कण्डरीक इव ॥ १ ॥ अल्पेनापि । | कालेन केचित् यथागृहीतशीलसंयुक्ताः । साधयन्ति निजकार्य यथैव पुण्डरीकमहर्षिः ॥२॥] इत्येकोनविंशतितमं ज्ञातं विवरणतः समाप्तम् ॥ TRASTRASTRASTRASTRASTRA STREESTRA STATEMETRATRE इति श्रीचन्द्रकुलनभोऽङ्गणनभोमणिश्रीमदभयदेवसूरिनिर्मितविवरणवृते ज्ञाताने प्रथमो ज्ञातश्रुतस्कन्धः समाप्तः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510