Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 508
________________ ज्ञाताधर्म कथाङ्गम्. ॥२५॥ तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि २धर्मकसेसं जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं णेयचा, णवरं पुत्वभवे वाणारसीए नयरीए दो थाश्रुतजणीओ रायगिहे नयरे दो जणीओ सावस्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ रामे स्कन्धः पिया धम्मा माया सवाओऽवि पासस्स अरहओ अंतिए पवइयाओ पुप्फचूलाए अजाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती णव पलिओवमाई महाविदेहे वासे सिज्झिहिंति बुज्झिहिंति मुच्चिहिंति सव्वदुक्खाणं अंतं काहिंति । एवं खलु जंबू! णिक्खेवओ दसमवग्गस्स । दसमो वग्गो समत्तो । (सूत्रं १५८)। एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेणं । धम्मकहा सुयक्खंधो समतो दसहिं वग्गेहिं नायाधम्मकहाओ समत्ताओ। (सूत्रं १५९) समाप्तो द्वितीयः श्रुतस्कन्धः। नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥१॥ इह हि गमनिकार्थ यन्मया | व्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथासिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥२॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरति- ॥२५॥ |तरां मादृशजनैस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥३॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूद्यः प्रयत्नतः । न पुनरमदा| ख्यात, एव ग्राह्यो नियोगतः ॥ ४॥ तथापि माऽस्तु मे पापं, सङ्घमत्युपजीवनात् । वृद्धन्यायानुसारिवाद्धितार्थ च प्रवृत्तितः Jain Education Interational For Personal & Private Use Only www.janelibrary.org.

Loading...

Page Navigation
1 ... 506 507 508 509 510