Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 496
________________ ज्ञाताधर्म कथाङ्गम्. २ धर्मकथाश्रुत ॥२४७॥ लकप्पं जंबहीवं २ विउलेणं ओहिणा आभोएमाणी २ पासइ, तत्थ समणं भगवं महावीरं जंबुहीवे २ भारहे वासे रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासति २त्ता हट्टतुट्ठचित्तमाणंदिया पीतिमणा जाव हयहियया सीहासणाओ अन्भुट्टेति २ पायपीढाओ पच्चोरुहति २ पाउया ओमुयति २ तित्थगराभिमुही सत्तट्ट पयाई अणुगच्छति २ वाम जाणुं अंचेति २ दाहिणं जाणुं धरणियलंसि निहङ तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेति २ ईसिं पचुण्णमइ २ कडयतुडियर्थभियातो भुयातो साहरति २ करयल जाव कट्ट एवं व०-णमोऽत्थु णं अरहंताणं जाव संपत्ताणं णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स वदामि णं भगवंतं तत्थगयं इह गए पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंतिकट्ठ वंदति २ नमंसति २ सीहासणवरंसि पुरत्थाभिमुहा निसण्णा, तते णं तीसे कालीए देवीए इमेयारवे जाव समुप्पज्जित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्तएत्तिकट्ठ एवं संपेहेति २ आभिओगिए देवे सदावेति २ एवं व०-एवं खलु देवा! समणे भगवं महावीरे एवं जहा सुरियाभों तहेव आणत्तियं देइ जाव दिवं सुरवराभिगमणजोग्गं करेह २ जाव पचप्पिणह, तेवि तहेव करेत्ता जाव पञ्चप्पिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव तहेव णामगोयं साहेइ तहेव नविहिं उवदंसेइ जाव पडिगया। भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति णमंसति २ एवं व० ॥२४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510