________________
ज्ञाताधर्म
कथानम्.
॥२३॥
सू.१३४
, 'सुपमुहगंजयणा, एलापाडलगाकइति श्यामलता जमाव्यप
धात ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि-धवलानि पदानि-पादा येषां ते तथा ते एव पुण्डपदिकास्तांच, 1 १७अश्वतथा कनकपृष्ठान् काश्चिदितिरूपकं २ । 'चकागपिट्टवण्ण'त्ति चक्रवाकः-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् ।
ज्ञाता० सारसवर्णाश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्थ अब्भवण्णे'ति कांश्चिदत्राभ्रवर्णान् 'पक्कतलमेहवण्णा यति
अश्वानां पकपत्रो यस्तलः-तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णो येषां ते तथा तान् , 'पविरलमेहवण्ण'ति कचित्पाठः, तथा
पारतन्य 'बहुवण्णा केइति बभ्रुवर्णान् कांश्चित्पिङ्गानित्यर्थः, बाहुवर्णानिति कचित् दृश्यते, रूपकमिदं ३ । तथा 'संझाणुरागसरिस'ति सन्ध्यानुरागेण सदृशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थ केइ'त्ति शुकमुखस्य गुञ्जार्द्धस्य च प्रतीतस्य रागेण-सदृशो रागो येषां ते तथा तान् , अत्र-इह कांश्चिदित्यर्थः, 'एलापाडलगोर'त्ति एलापाटला-पाटलानिशेषोऽथवा एला च पाटला च तद्वत् गौरा ये ते तथा तान् , 'सामलयागवलसामला पुणो केइ'त्ति श्यामलता-प्रियङ्गलता गवलं च-महिषशृङ्गं तद्वत् श्यामलान्-श्मामान् पुनः कांश्चिदिति रूपकं ४ । 'बहवे अन्ने य निद्देस'त्ति एकवणेनाव्यपदेश्यानित्यर्थः, अत एवाह "सामाकासीसरत्तपिय'त्ति श्यामकाच काशीसं-रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताच पीताश्च येते तथा तान् शबलानित्यर्थः, 'अच्चंतविसुद्धाविय णं'ति निर्दोषांश्चेत्यर्थः णमित्यलङ्कारे 'आइण्णजाइकुलविणी-1 यगयमच्छर'त्ति आकीर्णानां-जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विनीताश्च गतमत्सराश्च-परस्परा
॥२३॥ सहनवर्जिता निर्मसका वेति तथा तान् , 'हयवर'त्ति हयानां-अश्वानां मध्ये वरान प्रधानानित्यर्थः, 'जहोवदेसकमवाहिणोऽविय णति यथोपदेशक्रममिव-उपदिष्टपरिपावनतिक्रमेणैव वोढुं शीलं येषां ते तथा तानपि च णमित्यलकारे, 'सिक्खा
dan Education Interational
For Personal & Private Use Only
www.jainelibrary.org