Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 479
________________ चउप्पयमियपसुपक्खिसिरीसवाणं घायाए वहाए उच्छायणयाए अधम्मकेऊसमुहिए'त्ति प्रतीतं नवरं घात:-प्रहारो वधोहिंसा व्यत्ययो वा उच्छादना-जातेरपि व्यवच्छेदनं तदर्थ 'अधर्मकेतुः' पापप्रधानः केतुः-ग्रहविशेषः स इव यः स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्ग-18 तं-जनमुखानिःसृतं यशः-ख्यातिर्यस्य स तथा, सूरो-विक्रमी दृढप्रहारी-गाढप्रहारः, शब्दं लक्षीकृत्य विध्याले यः सः शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं ग्रन्थिभेदकाः-न्यासकान्यथाकारिणः घुर्घरकादिना वा ये ग्रन्थीन् |छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन् विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयंति ऋणं-व्यवहरकदेयं द्रव्यं तो तेषां धारयन्ति, खंडरक्षा-दण्डपाशिकाः, तथा छिन्ना-हस्तादिषु मिन्ना नासिकादौ बाहाः देशात् आहता-दण्डादिभिः ततो द्वन्द्वः, कुडंग-वंशादिगहनं तद्वयो दुर्गमखेन रक्षार्थमाश्रयणीयखसाधात् स तथा, 'नित्थाणं'ति स्थानभ्रष्टं 'अग्गअसिलढिगाहित्ति पुरस्तात् खड्गयष्टिग्राहः अथवा अय्यः-प्रधानः, 'अल्लचम्म दुरूहत्ति'ति आर्द्र चारोहति माङ्गल्यार्थमिति, 'माइय'त्ति ककारस्य स्वार्थिकखात् 'माई'सि रुक्षादिवालयुक्तखात् पक्ष्मलानि तानि च। तानि 'गोमुहीत्ति गोमुखवदुर प्रच्छादकलेन कृतानि गोमुखितानि चेति कर्मधारयस्ततस्तैः फलकैः-स्फुरकैः, अत्रार्थे वाचनान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभिः-कोशाद्वहिष्कृताभिरसियष्टिभिः असङ्गतैःस्कन्धावस्थितैस्तूणैः-शरभखादिभिः सजीवैः-कोट्यारोपितप्रत्यञ्चैर्द्धनुर्भिः समुत्क्षिप्तैः-निसर्गार्थमाकृष्टैः शरधेः सकाशाच्छरैःबाणैः 'समुल्लासियाहिंति प्रहरणविशेषाः 'ओसारियाहिंति प्रलम्बीकृताभिः ऊरुघंटाभिः-जवाघण्टाभिः 'छिप्पतूरेणं'ति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510