Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
ज्ञाताधर्मकथाङ्गम्.
॥२४॥
संलेहणाए सोहंमे उववण्णो महाविदेहे वासे सिन्झिहिति, जहाविय णं जंबू! धण्णेणं सत्यवाहेणं
१८ सुंसुणो वण्णहेउं वा नो रूवहेउं वा णो बलहेर्नु वा नो विसयहेउं वा सुंसुमाए दारियाए मंससोणिए
माज्ञाता. आहारिए नन्नत्थ एगाए रायगिहं संपावणट्टयाए, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २
अटवीतो इमस्स ओरालियसरीरस्स वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्प- | निस्तारः जहियवस्स वा नो वण्णहेडं वा नो रूवहे वा नो बल. विसयहेउं वा आहारं आहारेति नन्नत्थ एगाए धन्यदीक्षोसिद्धिगमणसंपावणट्टयाए, से णं इहभवे चेव बहूणं समणाणं २ बहूणं सावयाणं बहूणं साविगाणं पनयश्च सू. अच्चणिज्जे जाव वीतीवतीस्सति, एवं खलु जंबू ! समणेणं भगवया अट्ठारमस्स अयम पण्णत्तेत्तिबेमि 18|१३९-१४० ( सूत्रं १४० ) अट्ठारसमं णायज्झयणं समत्तं १८ __ 'मूइयाहिति मूकीकृताभिर्निःशब्दीकृताभिरित्यर्थः, 'उद्गवत्यि'ति जलभृतदृतिः जलाधारचर्ममयभाजनमित्यर्थः, 'जो णं णवियाए'त्यादि यो हि नविकायाः-अग्रेतनभवभाविन्याः मातुर्दुग्धं पातुकामः स निर्गच्छतु, यो मुमूर्षुरित्यर्थः, 'आगामियंति अग्रामिकं 'दीहमद्धं'ति दीर्घमार्ग, ‘पयमग्गविहिंति पदमार्गप्रचारं, 'पम्हुट्ठदिसाभाए'त्ति विस्मृत
॥२४॥ दिग्भागः, 'अंतरा चेव कालगए'त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं शेषचरितं साधुदर्शनोपशमायुपदेशेन सम्यक्सपरिभावनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलक्षणं नोक्तमिति न विरोधः सम्भावनीयः, उपनयग्रन्थः पूर्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510