Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
'खेज्जणा हि य'त्ति खेदनाभिः खेदसंसूचिकाभिः वाग्भिः रुदनादिभिः - रुदितप्रायाभिरुपालम्भनाभिः - युक्तमेतद्भवादृशामि - त्यादिभिरिति 'अणोहहए'त्ति अकार्ये प्रवर्त्तमानं तं हस्ते गृहीत्वा योऽपहरति - व्यावर्त्तयति तदभावादनपहर्तृकः अनपघट्टको वा वाचा निवारयितुरभावादनिवारकः, अत एव स्वच्छन्दमतिः - निरर्गलबुद्धिरत एव स्वैरप्रचारी स्वच्छन्द विहारी, 'चोज्जपसंगे'त्ति चौर्यप्रसक्तः, अथवा 'चोज्ज'ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थः, 'विसमगिरिकडग कोलंबसन्निविट्ठ'त्ति विषमो योऽसौ गिरिकटकस्य - पर्वत नितम्बस्य कोलम्बः - प्रान्तस्तत्र सन्निविष्टा - निवेशिता या सा तथा, कोलम्बो हि लोकेऽवनतं वृक्षशाखाग्रमुच्यते इह चोपचारतः कटकाग्रं कोलम्बो व्याख्यातः, 'वंसीकलंकपागार परिक्खित्त'त्ति वंशीकलङ्का - वंशजालीमयी वृत्तिः सैव प्राकारस्तेन परिक्षिप्ता - वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, 'छिन्नसेलविसमप्पवायपरिहोवगूढ' त्ति छिन्नोविभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता - गर्त्ताः त एव परिखा तयोपगूढा - वेष्टिता या सा तथा, एकद्वारा - एक प्रवेश निर्गममार्गा, 'अणेगखंडि 'त्ति अनेकनश्यन्नरनिर्गमापद्वारा विदितानामेव प्रतीतानां जनानां निर्ग - मप्रवेशौ यस्यां हेरिकादिभयात् सा तथा, अभ्यन्तरे पानीयं यस्याः सा तथा, सुदुर्लभं जलं पर्यन्तेषु - बहिः पार्श्वेषु यस्याः सा तथा, सुबहोरपि 'कूवियबलस्स' त्ति मोपव्यावर्त्तकसैन्यस्यागतस्य दुष्प्रध्वंस्या, वाचनान्तरे पुनरेवं पठ्यते ' जत्थ चउरंगबलनिउत्तावि कूवियबला यमहियपवरवीरघाइयनिवडियचिन्धधयवडया कीरंति'त्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदातिलक्षणानां | यद्वलं -सामर्थ्यं तेन नियुक्तानि - नितरां सङ्गतानि यानि तानि तथा, 'कूवियबल' त्ति निवर्त्तकसैन्यानीति, 'अधम्मिए' ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात् 'अधम्मिट्ठे' अधर्मिष्टोऽतिशयेन निर्द्धर्म्मा निस्वंशकर्मकारित्वात्, 'अधम्मकखाई' अधर्ममा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510