Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
ज्ञाताधर्मकथाङ्गम्.
॥२३२॥
मलयानि-मलयदेशोत्पन्नाः वस्त्रविशेषाः, पाठान्तरेण 'मसगाण यत्ति मशका:-कृत्तिमण्डिताः वस्त्रविशेषाः शिलापट्टाः- १७अश्व. ममृणशिलाः, 'समियस्स'त्ति कणिकायाः, 'खलिणबंधेहि यत्ति खलिनैः-कविकैः, 'उवीलणेहि यत्ति अवपीडनाभि-15 ज्ञाता० बन्धनविशेषैः, पाठान्तरे 'अहिलाणेहिं मुखबन्धनविशेषैः 'पडियाणएहि य'त्ति पटतानकं पर्याणस्खाधो यद्दीयते इति, शेष इन्द्रियासप्रायः प्रसिद्धं । अथेन्द्रियासंबृतानां स्वरूपस्येन्द्रियासंवरदोषस्य चाभिधायकं गाथाकदम्बकं वाचनान्तरेऽधिकमुपलभ्यते, तत्र
वरसंवर
दोषगुणाः कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सद्देसु रज्जमाणा रमंती सोइंदियवसट्टा ॥१॥ सोइंदि- सू. १३५ यदुद्दन्तत्तणस्स अह एत्तिओ हवति दोसो । दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो ॥ २ ॥ थणजहणवयणकरचरणणयणगवियविलासियगतीसु । रुवेसु रजमाणा रमंति चक्खिदियवसहा ॥३॥ चक्खिदियदुइंतत्तणस्स अह एत्तिओ भवति दोसो । जं जलणंमि जलंते पडति पयंगो अबुद्धीओ॥४॥ अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसु रजमाणा रमंति घाणिदियवसट्टा ॥५॥ घाणिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। ओसहिगंधेणं बिलाओ निद्धावती उरगो ॥६॥ तित्तकडुयं कसायंब महुरं बहुखज्जपेजलेज्झेसु।आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा ॥७॥
R ॥२३॥ जिभिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो।जं गललग्गुक्खित्तो फुरइ थलविरल्लिओ मच्छो ॥८॥ उउभयमाणसुहेहि य सविभवहिययगमणनिव्वुइकरेस । फासेसु रजमाणा रमति फासिदियव
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510