Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
ज्ञाताधर्म
कथाङ्गम्. ॥२३४॥
| मरणं वशत्तेमरणं वा न ते 'मरए' त्ति म्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति, 'थणजघणवयणकर| चरणनयणगवियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमणं न ते मरए॥ १२ ॥ एवमन्यास्तिस्रो गाथाः पूर्वोक्तार्था वाच्याः, उपदेशमिन्द्रियाश्रितमाह - सद्देसु य भद्दयपावरसु सोयविसयं उवगएसु । तुट्ठेण व रुद्वेण व समणेण सया न होय ॥ १६ ॥ कण्ठ्या, नवरं भद्रकेषु - मनोज्ञेषु पापकेषु -अमनोज्ञेषु क्रमेण तुष्टेन - रागवता रुष्टेन - रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति । इह विशेपोपनयमेवमाचक्षते - "जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो । जह आसा तह साहू वणियव्वऽणुकूल कारिजणा ॥ १ ॥ जह सद्दाइ अगिद्धा पत्ता नो पासबंधणं आसा । तह विसएसु अगिद्धा बज्झति न कम्मणा साहू ॥ २ ॥ जह सच्छंदविहारो आसाणं तह य इह वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणंदनिवाणं ॥ ३ ॥ जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया । पार्श्वेति कम्मबंधं परमासुहकारणं घोरं ॥ ४ । जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता । वह धम्मपरिब्भट्ठा अधम्मपत्ता इहं जीवा ॥ ५ ॥ पावेंति कम्मनरवइवसया संसारवाहयालीए । आसप्पमद्दएहि व नेरइयाइहिं दुक्खाई ॥ ६ ॥" [ यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधवः वणिज इवानुकूलकारिणो जनाः ॥ १ ॥ यथा शब्दाद्येषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वाः । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥ २ ॥ यथा स्वच्छन्द विहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्ज्य संप्राप्ताऽऽनन्दं निर्वाणं ॥ ३ ॥ यथा शब्दादिषु गृद्धा बद्धा अश्वास्तथैव विषयरताः । प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥ ४ ॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःख
Jain Education International
For Personal & Private Use Only
१७अश्वज्ञाता०
इन्द्रियासं
वरसंवर
दोषगुणाः
सू. १३५
॥२३४॥
www.jainelibrary.org

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510