Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
इति॥'घाणिदियदुहन्तत्तणस्स अह एत्तिओ भवति दोसो।जं ओसहिगंधेणंबिलाओ निद्धावई उलगों६, कण्ठ्या, ISI 'तितकडुअंकसायंवमहुरं बहु खजपेज्जलेझेसु । आसायंमि उ गिद्धा रति जिभिदियवसा॥७॥, पूर्ववत, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गवेरादीनि कयायाणि-मुनादीनि अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डा
दीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमयदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे-रसे । 'जिभिदियर दुईतत्तणस्स बह एत्तिओ भवइ दोसो। जंगललग्मुक्खिचो फुरइ थलविरेडिओ मच्छो ॥८॥ कण्वा, नवरं मलं-विडिपं सत्र
लनः कण्ठे विद्वान उत्क्षिप्तो-जलादुद्धृतस्ततः कर्मधारयः, स्फुरति-स्सन्दते स्थले-भूतले 'विरेल्लिओ'त्ति प्रसास्तिः विप्त | इत्यर्थः यः स तथा ॥ 'उउभयमाणमुहेसु य सविभवहिययमणनिव्वुइकरेसु फासेसु रजमाणा रमंति फासिंदियवसा॥९॥ कण्ठ्या, नवरं ऋतुषु-हेमन्तादिषु भज्यमानानि-सेव्यमानानि सुखानि-सुखकराणि तानि तथा तेषु,सविभवानिसमृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकृत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो निवृतिकराणि यानि तानि तथा ततः पदत्रयस्य तवयस्य वा कर्मधारयोऽतस्तेषु, स्रक्चन्दनाङ्गनावसनतूल्यादिषु द्रव्येविति गम्यते, 'फासिंदियदुइंतत्तणस्स अह एतिओ हवइ दोसो। जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ॥१०॥ भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाह-'कलरिभियमहुरतंतीतलतालवंसककुहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए'। ॥११॥ पूर्ववत्, नवरमिह तश्यादयः शब्दकारणखेनोपचाराच्छब्दा एव विवक्षिता अतः शब्देष्वित्येतस्य विशेषणतया व्याख्येयाः, तथा वशेन-इन्द्रियपारतत्र्येण ऋताः-पीडिता वशार्ताः वशं वा-विषयपारतन्त्र्यं ऋता:-प्राप्ता वशार्ताः तेषां मरणं वशात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510