Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 468
________________ शाताधर्म- 'कलरिमियमहरतंतितलतालवंसककुहाभिरामेसुत्ति कला:-अत्यन्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कला- १७अश्वकथाङ्गम वन्त:-परिणामवन्त इत्यर्थः रिभिता:-खरघोलनाप्रकारवन्तः मधुरा:-श्रवणसुखकरा ये तत्रीतलतालवंशाः ते तथा, तत्र तत्री-IS ज्ञाता. वीणा तलताला:-हस्तताला: अथवा तला:-हस्तासाला कंसिकाः वंशा: वेणवा, इह च तत्र्यादयः कलादिभिः शब्द-15 इन्द्रियासं. २३३॥ धमैर्विशेषिताः शब्दकारणताते च ते ककुदा प्रधानाः स्वरूपेणाभिरामाच-मनोज्ञा इति कर्मधास्योऽतस्तेषु, रमन्ति-रसिं कुर्व- वरसंवरन्तीति इति योगः, 'सहेसु रज्जमाया रमंति सोइंदियबसहति शब्देषु-मनोज्ञध्वनिषु श्रोतोविषयेषु रब्यमावा रामकन्तः दोषगुणाः |श्रोत्रेन्द्रियस्य वशेन-बलेन ऋता:-पीडिता इति विग्रहः, ये शब्देषु रज्यन्ते-तत्कारणेषु तत्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति सू.१३५ वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं ॥ 'सोइंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। दीवियरुयमसहंतो वहबंधं तित्तिरो पत्तो'॥२॥ कण्ठ्या, नवरं शाकुंनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्खनिलयानिर्गतो वध-मरणं बन्धं च-पञ्जरबन्धन प्राप्त इत्यर्थः। 'थणजघणवयणकरचरणनयणगवियविलासियगईसुत्ति स्तनादिषु तथा गर्विताना-सौभाग्यमानवतीनां स्त्रीणां या विलसिता-जातविलासाः सविकारा गतयस्तासु चेत्यर्थः । 'रूवेसु रज्जमाणा रमंति चक्खिदियवसहा' प्रतीतमेव, 'चक्खिदियदुईतत्तणस्स अह एत्तिो हवइ दोसो। जं जलणमि जलंते षडइ पयंगो अबुद्धीओ ॥४॥ कण्ठ्या, 'अगुरुवरपवरवणउउयमल्लाणुलेवणविहीसु । गंधेसु रजमाणा रमंति पाणिदि-1 ॥२३२॥ यवसट्टा ॥५॥ कण्ठ्याः , नवरं अगुरुवरः-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता पविशेषाः, 'उउयत्ति ऋतौ २७ ६ यान्युपचितानि तानि आवानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुडमादीनि विधयः एतत्प्रकारा Jain Educ a tional For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510