Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 462
________________ ज्ञाताधर्मकथाङ्गम्. १७अश्वज्ञाता. अश्वानांपारतन्त्र्यं सू. १३४ ॥२३०॥ य पडियाणेहि य अंकणाहि य वेलप्पहारेहि यचित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कणगकेउस्स रन्नो उवणेति २ तते णं से कणगकेऊते आसमद्दए सकारेति २ पडिविसजेति, तते णं ते आसा बहूहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीरमाणसाणि दुक्खातिं पावेंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ पवइए समाणे इढेसु सद्दफरिस जाव गंधेसु य सज्जंति रजति गिज्झंति मुझंति अज्झोववजंति से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिजे जाव अणुपरियहिस्सति (सूत्रं १३४) सर्व सुगम, नवरं नहमतीएत्ति-चक्षुर्ज्ञानस्य विषयानिश्चायकखात् नष्टश्रुतिको-निर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तखात्, नष्टसंज्ञो मनसो भ्रान्तवात् , किमुक्तं भवति ?-मूढः-अविनिश्चितो दिशां भागो-विभागो यस्य स मूढदिग्भागः, कुक्षिधारादयो यानपात्रव्यापारविशेषनियोगिनः, 'हिरण्णागरे'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांश्च तदुत्पत्तिभूमिरित्यर्थः, बहूंश्चात्राश्वान्-घोटकान् पश्यन्ति स्म, 'किंतेत्ति किंभूतान् ? अत्रोच्यते-'हरी'त्यादि, 'आइन्नवेढो त्ति आकीर्णा-जात्याः अश्वाः तेषां 'वेढो'त्ति वर्णनार्था वाक्यपद्धतिराकीणवेष्टकः, स चायं-"हरिरेणुसोणिसुत्तग सकविलमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना । गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्तरिहवण्णा | सालीवन्ना य भासवन्ना य । केई जंपियतिलकीडगा य सोलोयरिटगा य पुंडपइया य कणगपट्ठा य केइ ॥ २॥ चक्कागपि ४॥२३०॥ Jain Educati o n For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510