Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 441
________________ यस्याः क्रीडापिकायाः सा तथा तां, मातापितरौ वंश-हरिवंशादिकं सत्त्व-आपत्स्ववैक्लव्यकरमध्यवसानकरं च सामर्थ्य-बलं गोत्रं-गौतमगोत्रादि विक्रान्ति-विक्रम कान्ति-प्रभा पाठान्तरण कीर्ति वा-प्रख्याति बहुविधागम-नानाविधशास्त्रविशारदमित्यर्थः माहात्म्यं-महानुभावतां कुलं-वंशस्थावान्तरभेदं शीलं च-स्वभावं जानाति या सा तथा कीर्तनं करोति स्मेति, वृष्णिपुङ्गवानां यदुपुङ्गवानां यदुप्रधानानां दशाराणां-समुद्रविजयादीनां दशारस्य वा-वासुदेवस्य ये वरा वीराश्च पुरुषास्ते तथा ते |च ते त्रैलोक्येऽपि बलवन्तश्चेति विग्रहस्ततस्तेषां, शत्रुशतसहस्राणां-रिपुलक्षाणां मानमवमृद्गन्ति येते तथा तेषां, तथा भविष्यतीति भवा-भाविनी सा सिद्धिर्येषां ते भवसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि ये ते तथा तेषां, "चिल्लगाणं'ति दीप्यमानानां तेजसा तथा बलं-शारीरं वीर्य-जीवप्रभवं रूपं-शरीरसौन्दर्य यौवनं-तारुण्यं गुणान्-सौन्दर्यादीन् लावण्यं चस्पृहणीयतां कीर्तयति या सा तथा, क्रीडापिका कीर्तनं करोति स्म, पूर्वोक्तमपि किश्चिद्विशेषाभिधानायाभिहितमिति न |दुष्टं, "समइच्छमाणी'ति समतिकामन्ती, 'दसद्धवणेणं'तीह श्रीदामगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयं 'कल्लाणकारे'त्ति कल्याणकरणं मङ्गलकरणमित्यर्थः, 'इमं च णं'ति इतश्च 'कण्छुल्लनारए'त्ति एतन्नामा तापसः, इह कचिद्यावत्करणादिदं दृश्य, 'दसणेणं अइभद्दए' भद्रदर्शन इत्यर्थः, 'विणीए अंतो अंतो य कलुसहियए' अन्तरान्तरा दुष्टचित्तः केलीप्रियखादित्यर्थः, 'मज्झत्थउवत्थिए य' माध्यस्थ्यं समतामभ्युपगतो व्रतग्रहणत इति भावः, 'अल्लीणसोमपियदसणे सुरूवे' आलीनानां-आश्रितानां सौम्यं-अरौद्रं प्रियं च दर्शनं यस्य स तथा 'अमइलसगलपरिहिए' अमलिनं सकलं-अखण्डं शकलं | वा खण्डं वल्कवास इति गम्यते परिहित-निवसितं येन स तथा, 'कालमियचम्मउत्तरासंगरइयवत्थे' कालमृगचर्म उत्त dain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510