Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
ज्ञाताधर्मकथाङ्गम्.
॥२२३॥
मज्झमज्झेणं वीतिवयमाणस्स सेयापीयाई घघग्गातिं पासिहिसि तते र्ण से कविले वासुदेवे मुणिसुवयं वंदति २ हत्थिखंधं दुरूहति २ सिग्धं २ जेणेव वेलाउले तेणेव उ० २ कण्हस्स वासुदेवस्स लवणसमुदं मज्झंमज्झेणं वीतिवयमाणस्स सेयापीयाहिं धयग्गातिं पासति २ एवं वयइ एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुहं मज्झमज्झेणं वीतीवयतित्तिकट्टु पंचयन्नं संखं परामुसति मुहवायपूरियं करेति, तते णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसद्दं आयन्नेति २ पंचयन्नं जाव पूरियं करेति, तते णं दोवि वासुदेवा संखसद्दसामायारिं करेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव उ० २अमरकंकं रायहाणिं संभग्गतोरणं जाव पासति २ पउणणाभं एवं व० - किन्नं देवाशुपिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तते णं से पउमणाहे कविलं वासुदेवं एवं व० - एवं खलु सामी ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ इहं हवमागम्म कण्हेणं वासुदेवेणं तु परिभूय अमरकंका जाव सन्निवाडिया, तते णं से कविले वासुदेवे पउमणाहस्स अंतिए एयम सोचा पउमणाहं एवं व० - हं भो ! पउमणाभा ! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिस - पुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुते जाव पउमणाहं णिविसयं आणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते (सूत्रं १२५ ) तते णं से कण्हे वासुदेवे लवणसमुहं मज्झमज्झेणं वीतिवयति, ते पंच पडवे एवं व०
Jain Education International
For Personal & Private Use Only
१६ अपरकङ्काज्ञा० वासुदेवयोः शङ्खशब्दमेलः
सू. १२५
॥२२३॥
www.jainelibrary.org

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510