________________
नयणकन्नवरवग्धचित्तकत्तीणिवसर्ण सरसरुहिरमयचम्मविततऊसपियवानुजुबलं त्यहि य सरकार असिणिद्वअणिट्टदित्तअसुभअप्पिय [अमणुन्न ] अकंतवग्गूहि य तजयंतं पासंति लालपिसायरूवं एजमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बसणं इंदाण य खंदाण य रुद्दसिक्वेसमणणागाणं भूयाण य जक्खाण य अज्जकोद्दकिरियाण य बहणि उपाइयसयाणि ओवातियमाणा २ चिट्ठति, तए णं से अरहन्नए समणोवासए तं दिवं पिसायरूवं एजमाणं पासति २ अभीते अतत्थे अचलिए असंभंते अणाउले अणुविग्गे अभिन्नमुहरागणयणचन्ने अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जति २ ठाणं ठाइ २ करयलओ एवं वयासि-चमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पत्ति पारिसए अहणं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पच्चक्खाएयवेत्तिकटु सामारं भत्तं पञ्चक्खाति, ततेणं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवा०२ अरहन्नगं एवं वदासी-हं भो! अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया णो खलु कप्पति तब सीलवयगुणवेरमणपञ्चक्खाणे पोसहोववासातिं चालितए वा एवं खोभेत्तए वा खंडित्तए का भंजित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जति णं तुम सीलवयं जाव ण परिचयसि तो ते अहं एयं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तद्वतलप्पमाणमेत्ताति उडूं वेहासं उविहामि २ अंतोजलंसि णिच्छोलेमि जेणं तुमं अदुवसट्टे असमाहिपत्ते अकाले चेव जीवि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org