Book Title: Gita Dohan Va Tattvartha Dipika
Author(s): Krushnatmaj Maharaj
Publisher: Avdhut Shree Charangiri Smruti Trust

View full book text
Previous | Next

Page 11
________________ ४] . पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । [aveyan स्तोत्रम 11111111111.." चर्पटपञ्जरिका स्तोत्रम् दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः । काल: क्रीडात गच्छत्यायुस्तदपि न मुश्चत्याशावायु:। . भज गोविन्द भज गोविन्दं भज गोविन्द मूढमते । प्राप्त समिहिते मरणे न हि न हि रक्षति दुफा करणे ॥।॥ (भुवपदम् ) अने पतिः पृष्ठे भानू रात्री चुबुकसमर्पितजानुः।। करतलमिक्षा तरुतलवासस्तदपि न मुश्चत्याशापाशः ॥ भज गो० ॥२॥ यावद्वित्तोपार्जनशक्तस्तावन्निजपरिवारो रक्तः ।... पञ्चावावति जर्जरदेहे वार्ता पृच्छति कोपि न गेहे ॥ भज गो० ॥३॥ जटिलो मुण्डी लुश्चितकेशः काषायाम्बरबहुकृतवेषः । पश्यत्रापि च न पश्यति मूढः उदरनिमित्तं बहुकृतवेषः ॥ भज भगवतीता किञ्चिदघीता गङ्गाजललवकणिका पीता । सहदपि यस्य मुरारिसमा तस्य यमः किं कुरुते चर्चाम् ॥ अहं गलितं पलितं मुण्ड दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ मज बालस्तावत्क्रीडासकस्तरुणस्ताव तरुणीरक्तः । वृद्धस्तावचिन्तामग्नः परे ब्रह्मणि कोऽपि न लग्नः ॥ भज गो. पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।। इह ससारे खलु दुस्तारे कृपयाऽपारे पाहि मुरारे ॥ भज गो० ॥८॥ पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः। पुनरप्ययनं पुनरपि वर्षे तदपि न मुश्चत्याशामर्षम् ।। भज गो० ॥९॥ वयसि गते कः कामविकारः शुष्क नीरे कः कासारः । नष्टे द्रव्ये कः परिवारो हाते तत्वे का सश्सारः ॥ भज गो० ॥१०॥ नारीस्तनभरनामिनिवेशं मिथ्यामायामोहावेशम् । ____एतन्मार सवसादिविकारं मनसि विचारय वारवारम् ॥ भज गो० ॥११॥ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः। इति परिभाषय सर्वमसारं विश्वं त्यक्त्वा स्वमविचारम् ॥ भज गो० ॥१२॥ गेयं गीतानामसहलं ध्येयं श्रीपतिरूपमजस्रम् । . नेयं सज्जनसले चित्त देयं दीनजनाय व वित्तम् ॥ भज गो० ॥१३॥ यावज्जीवा निवसति देहे कुशलं तावत्पृच्छति गेहे । __ गतवति वायौ देहापाये भार्या बिभ्यति तस्मिकाये ॥ भज गो० ॥१४॥ सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । । लोक मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ भज गो० ॥१५॥ रथ्याचर्पटविरचितकन्यः पुण्यापुण्यविवर्जितपन्थ । "नाहं न त्वं नायं लौकस्तदपि किमर्थ क्रियते शोक ॥ भज गो० ॥१६॥ कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।। ज्ञानविहीने सर्वमनेन मुक्तिर्न भवति जन्मशतेन । भज गो० ॥१७॥ __इति श्रीमाराचार्यविरचितं वर्पटपञ्जरिकास्तोत्रं सम्पूर्णम् ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1078