Book Title: Gadya Padya Sanskrutatmakam Champakmala Charitram Author(s): Yatindrasuri, Publisher: Rajenda Pravachan Karyalay View full book textPage 6
________________ श्रीचम्पकमाला ॥३॥ तथा वितरन्तितमा यथा कल्पतरुश्चिन्तामणिर्वा नो दद्यात् । तस्यां नगर्यां निजौजसा महीयसा सहसा वित्रासिताशेषविपक्षपक्षः समस्तजगतीतलप्रसारिनैदाघभानुकल्पाऽनल्पतेजा रणविक्रमी 'विक्रमादित्यो नाम क्षितिपतिरन्वर्थनामा धरामेतामशेषां शास्ति । - असौ किल धीरतया बलबुद्धियोगेन चाऽग्निवेतालनामानं व्यन्तरदेवं वशंवदं व्यधादुपासनया महत्या, सर्वदैव स देवस्तदादेशं सम्पादयति, तत्प्रभावादगम्यदेशेऽप्येष सुखेन गच्छति, अजय्यमपि विद्विषां कुलमनायासेन जयति, दिव्यमपि सुखं मयेऽस्मिन् भुङ्क्ते । स किलाजन्मनिर्मलमखण्डितं शीलं परिपालयन् , रिपुकुलं परिभवन् , दीनानुद्धरन् , सेवकान् कुटुम्बांश्च सुखयन् , गुणिजनान् सत्कुर्वन् , कलिकालेऽप्यमुष्मिन् परस्त्रियं भगिनी जानन् भुवं नयेन शास्ति । इत्थं विशिष्टस्यास्य भूजानेरान्तरं मिथ्यात्वतमस्तोमं निराकृत्य महाद्भुतप्रभावशाली श्रीमानसिद्धसेनदिवाकराचार्यः सम्यक्त्वरूपभानूदयं तदन्तष्करणभवने भावितवान् । अयं हि निजविरचिताऽपूर्वपवित्रस्तोत्रमहिम्ना शिवलिङ्गमध्याच्छीपार्श्वनाथप्रभोर्मनोहरं बिम्बं प्रकटयामास । तच्च बिम्ब प्रत्यहं विक्रमार्को राजा समर्चयन् भृयसी चमत्कृति लेभेऽस्याञ्जगत्याम् । स हि खलु सुवर्णमयपुरुषादुत्पन्नं कृत्स्नं स्वर्ण लोकेभ्यो विततार । तथा जगजीवसदनामिमां पृथ्वीमनृणां विधाय स्वनाम्ना सम्वत्सरं सर्वत्र स्थापयाश्चकार । किञ्चायं स्वयं नानाविधां क्लेशपरम्परां सहमानः परेषां दुःखानि साकल्येन दूरीकुर्वञ्जीमूतवाहनादिकथा सत्यापयामास । कलाचार्यः इवाऽशेषकलापारदृश्वा भवन्नपि स्वल्पकलाज्ञानवतोऽपि जनानधिकमादरयन्नासीत् । इत्यादिबहुविधसद्गुणगणगरीयान् श्रीमान् विक्रमादित्यभूजानिः सकलशास्त्रवित्तविद्यावज्जनमण्डितायां समग्रगुणगणविभूषितायां सभायां सुखासीनः सुधर्मसभासीनः सुरेश्वर इव विराजतेतमाम् । तस्यां सभायां कियन्तः पण्डिताः ॥३॥ Educa For Persona & Private Use Only w.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 94