Book Title: Epigraphia Indica Vol 34
Author(s): D C Sircar
Publisher: Archaeological Survey of India

Previous | Next

Page 169
________________ 116 EPIGRAPHIA INDICA [Vol. XXXIV 20 parati vidista*]m-astu bhavatäm yath=āsmābhir=ayari yratuo vāvad=ravi-sasi-tārā-kiraiņa. 21 pratihata-yhör-andhakirain jagad--avatishthatė tūvad=upabbögyah sa-nidhi[h*), s-opa Second Plate, Sccund Side 22 nidhir=-a-chāța-bhata-prāvėsyaḥ sarvva-kara-saniarētah' sa-das-aparādhaḥ s-āputtrika-vēņi23 bhõjyah Yajurvvēdā(da)-Sāmavēda-C'harak-āddhvaryya(ryyu)-Maitrāyani(ni)ya-bhatta-Ma dhusūdan-õpāddhyā21 sa - Ra(A)vanti-Vikram-õpāddhyaya i Dēvasām-õpāddhyāya i Svāmidatt-õpāddhyāya | Vishnugbő25 sh-opäddhyāya Sthavar-õpäddhyāya | Bhatta-Kamalapakshasvämi || Bhatta-Raviņā(na) gasvāmi LI* 26 Sambhubhavasrāmi Bali*dhudēva-Poranga-Vishộubhavasvámi, Lāța-Phalihasvāmi 1 27 Asökasvāmi! Sridharabhūti svāmi Sīlapakshasvāmi | Sāppūpakshasvāmi [I*] 28 Vamanasvami!! Nayasarmmasvāmi Golascha*]udrasvami Bhadrasvāmi Chhāndoga-cha29 raņi(ni)ya-Gõpēndrasvāmi ēvanı' Vārmanasvāmi Sõmasvāmi Yajnasvāmi | 30 Unnatamēghasvāmibhyah panchavinsa( vimsa)tibhyaḥ mātā-pitrõr=ātmanas=cha puny-abhi31 vsiddhayē udaka-pūruvam=pratipādita ity=upalabhya yath-ūclitani bhöga-bhāga Third Plate 32 m=upanayantaḥ sukham prativatsyath=ēti | bhāvinaś=cha bhūmipālān=uddi33 sy==ēdami(m=a)bhidhivatē (I*Bhūmi-pradā divi lalanti pati(ta)nti hanta hritvā mahi[m*) nipata34 yo narako usisatsā(sansah) ētārdva(tad=dva)yaza parikalayya chala(lā)ñ=cha lakshmin= Ayusr-tathasthā) kuruta ya 35 d bhavata(ta)m - #bhishta(bhishtan) apicha [l*] Rakshā-pälanayosta(s=tā)vat=phala (1*) sugati-durggati [l *] ko nāma svā(sva)rgga36 m utsrijya naraka[ti*) pratipadyatē Vyāsa-gita[11*]$==ch=ātra slökān=udāharanti [l*] Agnēr=apatyain pra37 thama[111*) suvarnpa[11*] blūr- "Vaishņavi sūryya-sutās=cha gāvaḥ [l*) dattūs=trayas tēna bhavanti lökā 38 yali=ka(li=kā)ñchanam gān=cha mahiñ=cha dadyat Slashți-varsha-sahasra(srä)ni svarggő módati bhūmidah [*] 39 a(a)chchhēttä сhchä(ch=ā)numantã chcha(cha) tany=ēva narakē vaset || Bahubhir=vvasu dhā dattā rājabhis=Sa40 gar-ādibhiḥ [l*) yasya yasya yada(dā) bhumistasya tasya tada phalar(lam (1) Sva-dattā [*]para-dattamvā(ttāri vā)yatnad=ra41 ksha Yudhishthira [*] mahinnam=ma)himatan srështha dänäch=chhrēyo=nupälanam= iti | pravarddhamāna-vijaya-ra42 jyć samva(samva)t 5 Mārgga-di 1 ukti(tkr)rņam(rņam) akshasālika-Yotranāga-sūnunā Boppanāgēna Better read samētah. • The double danda here and below upto line 29 are unnecessary. The names of the doneos should have tu be read in a single compound expression. But the rules of sandhi have been ignored in a few casos, * Bha had been originally engraved; but the à sign was later struck off. • Better omit êvain since all the names of the donoes have to be rogarded as forming a single compound ex pression. 6 Vé wis originally inciso. But the sign seems to be struck off. • Metre: Vasantatilaka. ? Metre : Anush fubh. • Metre : Indravajra.

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384