Book Title: Epigraphia Indica Vol 34
Author(s): D C Sircar
Publisher: Archaeological Survey of India

Previous | Next

Page 213
________________ 153 No. 22] INSCRIPTION OF THE TIME OF CHAULUKYA KARNA, V.S. 1354 5 räti mukta-māmsah 10 Tasy-amgajah samprati rajate sau éri-Rama-nāmā nṛipachakravartti | samtarpya danair-dvija-sattamams-cha yen-avaruddhō Balir-ugratha(dha)nva [*] 11 Saramgadeva[h*] susubhe dharayam Ram-anujo Lakshmana-sannibhas-cha dushta-svabhavan samare cha Gogar vidravayamasa dig-amtareshu | 12 SriRämäd-aurasō jätab Karppa-nām ēti viárutaḥ śruti-sästr-ävirōdhēna sō-yam palayati prajab 13. ...tě...... 6 ma' bhavatu sasvataḥ | götrē(tro)-yam gauravam yatu parjanyo varshatu dhruvam(vam) | 14 Chaulukya-vathie-vistára samhkabëpät-kathito maya samagri-samarth-hath stötum vistaratō gupan | 15 Vakshye samastam Dhaval-aukasam tam vamsam yathupūrvvam-akalmasham cha | ratam sada Vishņu-pade pavitre utkamṭhitam Samkarapujane cha 16 Samdilye pravare gōtre Mahadevo hy-abhut-pura | Samkar-arādhanō yukto dana-dharma-parkyapa[b | 17].. 7 érarah kiritimati varishtah tasy-mga-bhütab prabalab pramäth! | Sudhahsunithaya lalāṭa-dēsē vibhushanasya chchhalatō vatasthe | 18 Tad-amga-bhūr-bhūtala-bhushanō yam Mumjāladēvō-mara-margga-gamtā | āśvāsya lōkaṁ kapilāṁ cha dhōnum sa gō-graharthē maranam jagama | 19 Khadga-tivra-ghana-va(ba)na-samyuto yashți-sakti-varakuta-pattilah baddha-tapa-dridha-ringipi-kard go-grabs maragam-au sō-'gamat 8 20 Jātaḥ kamta-visäla-bhāla-vadano Mumjāiadēvō bhaṭaḥ kashtam kutsita-janma-jalagahanam samtiryate go-grahe1| vindyad"-Bharata-bhāratim katham-aham Karnṇaḥ suvirō yatha sha(kha)dgaṁ pāņi-talo nidhaya paramam Süryasya lokam gataḥ | 211 Kasyapē vimalē gōtrē Rājigō-bhün-mahāmatiḥ | ramjitam yasya ragēna sakalam gōtramathḍalam(lam) | 22 Tasy-tha nathdanö jätaḥ Rajyadiva[b] kriya-pa 9 [ra]h tasy-aikā duhitā jātā Nāladev-13īti viśrutā | 23 Atīva să satya-rata sukirttiḥ14 dharme sthit-apürvva-sati-svabhāvā tasyaḥ prajajñe ripu-mauli-sülaḥ Vaijalladevah Savasakti-bhaktaḥ | 24 Vairōohan-archana-ratō nara-tōshakäri Vaijalla esha nara-kirttitakirttiḥ kahtab | dana-pradins-vimukhikrita-Kalpavrikshaḥ tikahäkarab ava-karaye balato ripügam(pām) | 25 Tēna śri-Bhrigukurda 10 ya jagatych döva-visage matri"-pitrö samuddiaya kiritam sirya-mahdirach(ram) | 25 Go-bha-tila-hiragy-kdi påtré datvättvä) hy-anikalaḥ | Muhjälasvämidēvasya têäkäri nikētanam(nam) | 27 Sampadaḥ kalabha-karnṇa-chañchala jivitam cha [The reading is gatim-uttamam sab.-Ed.] [There is an unnecessary anusvära above the letter jab.-Ed.] [The use of the Present Tense here is not happy, unless it can be believed that Rama was still living when the inscription was composed.-Ed.] [Better read Karnno namnēti.-El.] [The reading seems to be Evam rajni sthite Karané dharmo.-Ed.] [Sandhi has not been observed here.-Ed.] [The reading of the lost letters may be Mahe.-Ed.] [The intended reading is varishthab. Sandhi has not been observed here.-Ed.]' [The poet's conception in the second half of the stanza is not happy although he seems to mean that the person was dead and Siva besmeared the ashes of his burnt corpse on the forehead or was the name of the person Nägöévara 1-Ed.] 10 [Read samtirya tad-go-grahe.-Ed.] "[Read vindyam.-Ed.] 1 [Verses 19-21 contain repetitions of the same fact.-Ed.] 13 [The name may be Naladevi, Anäladevi or Anāladevi.-Ed.] 14 [Sandhi has not been observed here.-Ed.] [The intended reading may be Siva-Sakti.-Ed.] 187 [Read kirtti for the sake of the metre.-Ed.] [Read vasané mata.-Ed.]

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384