Book Title: Epigraphia Indica Vol 34
Author(s): D C Sircar
Publisher: Archaeological Survey of India

Previous | Next

Page 301
________________ 296 EPIGRAPHIA INDICA [VOL. XXXIV 22 प्रदत्तो मत्वा मत्वा यथादीयमानभागभोगकरप्रम(व)णिकरयमलिकाम्व (म्ब)लिप्रभृति नियतानियतसमस्तादायानाज्ञाविधेयीभूय दास्यथेति ॥ ॥ भवन्ति चात्र श्लोकाः [*] 23 भूमिं यः प्रतिगृह्णा(ला)ति यश्च भूमि प्रयच्छति । उभी तो पुण्यकाणी नियतं स्वर्गगामिनी ॥ [१३] सं(शं)खं भद्रासनं च्छ(छ) वराश्वा वरवारणाः । भूमिदानस्य चिह्नानि 24 फलमेतत्पुरन्दर ॥ [१४*] सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो भूयो' याचते ___ रामभद्रः । सामान्योसं (यं) धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ।। [१५*] अस्मद्वंसे (शे) परिक्षीणे 25 यः कश्चिन्नृपतिर्भवेत (त्) । तस्याहं करलग्नोम्मि (स्मि) शासनं न व्यतिक्र मेत् ॥ [१६*] व(ब) हुभिर्वसुधा भुक्ता राजभिः सगरादिभिाः । र्य(य)स्य यस्य यदा भूमिस्तस्य तस्य तदा फलम (म्) ॥ [१७*] गामे28 को स्वर्णमेकं च भूमेरप्येकमङगुलम् । हरं (र) नरकमाप्नोति यावदाहु(भू) तसंप्लवम (वम्) ॥ [१८*] तडागानां सहस्रेण अश्वमेधफलेन च । गवां कोटि प्रदानेन भूमिहर्ता न सु(शु)27 ध्यति ॥ [१९] स्वदत्तां परदत्तो वा यो हरेत वसुन्धराम (राम्) । स विष्ठायां कृमिभूत्वा पितृभिः सह मज्जति ॥ [२०] षष्टिं वर्षसहस्राणि स्वर्गे - वसति भूमिदः । पाच्छेत्ता चानुमन्ता । 28 च तान्येव नरके वसेत् ॥ [२१] वारिहीनेष्वरण्येषु, सु(शु)ष्ककोटरवासिनः [*] कृष्णसाश्च जायन्ते देवव्र (ब)ह्मस्वहारिणः ॥ [२२] यानीह दत्तानि पुरा नरेन्द्रीनानि धर्मार्थ29 यशस्कराणि । निर्माल्यावान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ।। [२३] वाताभ्रविभ्रममिदं वसुधाधिपत्यमापातमात्रमधुरा विषयोपभोगाः । प्राणास्तृणा30 ग्रजलवि (बि.)न्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ [२४] ॥ मङ्गलं महाश्रीः ॥ ॥ The word is redundant.---Ed.] . [Other rooorda generally bavo lawina.-Ed.)

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384