Book Title: Epigraphia Indica Vol 34
Author(s): D C Sircar
Publisher: Archaeological Survey of India

Previous | Next

Page 300
________________ No. 35] LUCKNOW MUSEUM PLATE OF VIJAYACHANDRA, SAMVAT 1221 225 11 नेमिमहीजयार्थ माद्यत्करींद्रगुरुभारनिपीडितेव । याति प्रजापतिपदं स (श) रणा थिनी भूस्त्वङ्गत्तुरङ्गनिवहोत्थरजश्छलेन ॥ [१२*] सोयं समस्तराजचक्रसंसे वितचरणः स 12 च परमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वरनिजभुजोपाजितश्रीकन्यकुब्जाधिपत्य ___ श्रीचन्द्रदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर13 परममाहेश्वरश्रीमदनपालदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर परममाहेश्वराश्वपतिगजपतिनरपतिराजत्रयाधिपतिविविधविद्याविचारवा14 चस्पतिश्रीगोविन्दचन्द्रदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर परममाहेश्वराश्वपतिगजपतिनरपतिराजत्रयाधिपतिविविधविद्याविचारवाचस्पतिश्री15 मद्विजयचन्द्रदेवो विजयी ॥ ॥ वलपत्तलायां कान्हावराग्रामनिवासिनो निखिल जनपदानुपगतानपि च राज्ञीयुवराजमन्त्रिपुरोहितप्रतीहारसेनापतिभांडागारिका16 क्षपटलिकभिषजनैमित्तकान्तःपुरिकदूतकरितुरगपत्तनाकरस्थानगोकुलाधिकारिपुरुषानाज्ञापयति वो (बो) धयत्यादिशति च यथा विदितमस्तु भवतां यथोपरिलिखित17 ग्रामः सजलस्थल: सलोहलवणाकरः समत्स्याकरः सगत्तॊषरः सगिरिगहननिधानः समधूकाम्रवनवाटिकाविटपतृणयूतिगोचरपर्यन्तः सा (सो)ध्वा (;)घश्चतुरा18 घाटविसु(शु)द्धः स्वसीमापर्यन्ताः*] सपाटकः । संवत् १२२१ . फाल्गुने मासि शुक्लपक्षे सप्तम्या तिथौ रोहिणीनक्षत्रयुक्तायां सु(शु) ऋदिनाः (ने) प्रोह श्रीमच्छौशां19 प्या यमुनायाम्या' स्नात्वा विधिवन्मन्त्रदेवमुनिमनुजभूतपितृगणांस्तर्पा (१) यित्वा तिमिरपटलपाटनपटुमहसमुष्णरा(रो)विषमुपस्थायौषधिपतिशकलसे (शे)20 १(ख)रं समभ्यच्च्य (W) त्रिभुवनत्रातुर्बासुदेवस्य पूजां विधाय प्रचुरपायसेन हविषा हविर्भुजं हुत्वा मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धयेऽस्माभिगोकर्ण सि कुशलता A पूतकरतलोदकपूर्वकं वसिष्ठगोत्राय एका' वसिष्ठप्रवराय ठक्कुरश्रीसुरानन्दपोत्राय ठक्कुरश्रीभरथपुत्राय ठक्कुरश्रीनरसिंहशर्मणे वा (बा)ह्मणाय चन्द्राक्कं यावच्छासनीकृत्य 1 [The danda is un neobsary.-Ed.] *[The reading is brima[4]-Kaubashoy dth(by drh) Yamundydmydth. The intended reading for the second expression in Yamunayd te or Yamund-nadydish-Ed.) Read thao-Ed.]

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384