Book Title: Epigraphia Indica Vol 34
Author(s): D C Sircar
Publisher: Archaeological Survey of India

Previous | Next

Page 240
________________ No. 36] TWO GRANTS OF EARLY GUHILAS 175 4 hantā samabhilashita-phala-sampat-sampatti-ksid=utssito ruckira-patraḥ Mērāv=iva Kalpataruh Sri-Dövagano nripatir=āsīt [ll*] tach-charana-kamala-yugal-anuddhyātase sajjana-niyat-āvagitaḥ Särad-[a]5 mala-sakala-mandala-lasi-kara-nikar-āvadāta-yaśāḥ udayād=ēva jana-hito maha-mahibhrich chhiro-nihita-charaṇaḥ anurakt-amala-manda[la]-viräjito jita-tama[h*]-prasaraḥ amalikrita Barvv-a[sah] 6 [ku]la-[ka]mal-ākara-vivarddhita-śrikaḥ dõsh-antakaraḥ para-bala-kumuda-vana-vikāba-hati hētuh Ba[ka]la-bhuvan-aika-tilakas samasta-tējasvi-tējasäm hartā | Zvirbbhavat-pratapo yo........ 7 bhānur=iva | chandana-Burabhi-parimalah prithu-kataka[h] unnataḥ sthiro=kshobhyah Malaya mahidhara iva yõ=nēka-mahābhögināmva(nām va)satib 1 gāmbhiryavān=ala[ghu]g=sama sta-ratn-ābrayo maha8 satvaḥ(ttvah) yah sthiti-pālana-paramo lāvanya-yutah payõdhir=iva bhadra-prakçitir=uda graḥ sad-vambassaktimān=bhayānakaḥ dig-gaja iva yaḥ satata-prachchhanna-dán-ä[mbu pavitra-karah] 9 sa(gu)-prathita-punya-kirttib=Kārtta-yuga-nțip-ātirikta-guna-nikaraḥ | samupärjjita-pam [chal-mahāśabdaḥ bri- Bābhata[b]=kusali | sarvvān=ev=ātmiyān=npipa-nțipasuta-sandhi vigrahādhi10 kritän sēnäddhyaksha-purõdhah-pramätri(tri)-mantri-pratthārānrājasthaniy-öpari[ka-kumā) rāmā[tya)-vishaya-bhöga-patin chaurõddharaṇika-saulkika-rājapurush-ādi[n] sa[rvva)11 purushanchal vyäppitaka-dāņda pāśika-chäţa-bhata-prātisäraka-prabhritin grämädhipati drāngika-prati[vāsi)-kuțumbinas-ch=aiva | Brāhmaṇa-vaņik-purogāḥ praksitīr=jā[na padān] 12 karanikānschäpi | anyams=cha yathā-nyāyam võ(bo)dhayat=ity=astu võ viditam || yatha maya Kishlindhipura-visbay-antarggata-Mardalächchhake Mistrālpallikagrāmē] Second Plate 13 grāmasya pūrvv8-imni Pahaka-Pābhak-abhidhāna-pāmchika-parimanam kshētram || yasya pūryva-pårøvē dakshiņa-pārsvē ch=ānusamtata ēv=ādhastana-Miträpallikā-[grama ).... 14 sandhi-saitakaḥ paschimē Rõngaraka-pānīy-opävarttah=Pāhaka-tadāgikā-pāly-ēka-dēbas-cha || uttarē Sakapāli-Södhana-sva(stha)-vana-mārggas=tath=ātr=aiva Gõpā[la] .... 15 damātra-bha(bhu)kti-pramāņalt=kūpa-kachchho yasy=āpi pūrvva-pārsvē lõhakara-kach chha-sēdhako | dakshiņë vishaya-vartany-abhyantarē sva'-sëdhakaḥ paschimā uttarë cha Mandaläschchaka-kshētram=i) Road shart-cha. • Road nikamfachapi. * The dandas are unnocessary. Road adukah. The word pramana scems to be a mistake for parimdpa. • The danda is wrongly inserted. Road bhyantara-otha'.

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384