Book Title: Epigraphia Indica Vol 34
Author(s): D C Sircar
Publisher: Archaeological Survey of India

Previous | Next

Page 233
________________ 172 .. EPIGRAPHIA INDICA [Vol. XXXIV % sēshit-ämittra-mahimni Guhilaputtr-anvaya sakala-jana-mandharaya chandrikay=ēva kirtya bhuvana-ma[nda] 3 lam vikāsayann=iva' san-mana dva kalanka-dosha-rahitaḥ kula-kamuda-vana-lakshmi-vivo (bő)dhanag=chandrama iv=aparo ya 4..... .. Braya-vibēsha-lõbhād-iva sakalair-ibh kami kai]r-itarais-cha guņair-upētaḥ samara-vidhi-vibāradaḥ ripu 5 [varggai]r-apidita-dharmm-artha-kama-nishēvi samyak-prajā-pälan-abhiratas-Trilochana iva para-pura-grahaņa-dakshah-params6 [mā]hēsvaro-vāpt-ātēsha-mahāšavda[t](bdah) sri-Dāvagaņas=tat-pāda-kamala-yagal-ānu ddhyāto ravir=iv=odaya-kālā[d=ēj: 7 v=ānurakta-sakala-maņdalaḥ pravihata-ripu-tamah-prasaro vividha-vimala-guna-gan. abhirama-mūrttir=mürtta iva 8 Kamadēvo Bodhisatva(ttva iva yath-abhilashit-artha-sampādana-pripit-arthi-varggah samadhigata-pañch-mahasabdaḥbri-Bha9 vihitah-kubali sarwvān=ēva rāja-rajaputra-rājasthānly-oparika-kumārāmātya-pratīhāra pramåtri-balādhikri10 ta-chauröddharanika-dapdapasika-saulkika-prātisāraka-gamāgamika-chăța-bhata-sevak-adin= samanubodhayaty=astu 11 vaḥ sarviditam yathö(tha) mayā sva-pitfivya-sri-Dēvaganā(na)-pädiya-sāsanā[d]vra(d-bra) b[m]adāyam=apēkshya tasy=aiva ya12 tah-puny-abhivriddhayë Ujjayani-vinirggata-Kuragirikā-sāmänya'-Daundāyana-sagöttra Väjasanēya-sa13 [brahma]chä[riņë] Mäddhyandināys Brāhman-Endrasarmma-puttra-Brähman-Asangasa rmmaņē |* Purapatta-vishay-antarg[g]ata .. 14 ............ grāmaḥ sva-simā-parischchhinnah] scoparikaraḥ sa-bhūta-vā[t-ajti(di). pratyāyaḥ sa-bhöga-bhsāga) Second Plate 15 ............ sa-das-[parädbah] a-chăța-bhata-prāvēsyo bali-charu-sattra-vaibvadēv ägniho16 [tra) .......... n-artham pūrvva-datta-dewa-brahma-dāy-ādi-rahita ā-chandra-arkk ārnnava-sari17 [t-kshit]i-sama-kālinaḥ puttra-pauttr-a[n]vaya-krama-bhogyatayā bhūmichchhidra-nyāyān= āgrahāro=nujñāto yato 18 (vaga]my=&smad-vanøyai(vamsyai)r=anyair=vv=agami-nfipatibhir=anila-vidhūta-käsa-tūla lava-chanchala[rn] jivitam=avagachchha(dbhi]: 19 .. .. .. .. .. yabas-chiraya chichishubhir-esha dāyo=numantavyaḥ pälayitavyas=cha yo **väjäāna-ti[mi)20 (ra-pa]tal-avfita-matir=ichchhindyād=āchchhidyamānam v=ånumödēta sa pañchabhira mmahāpātakaih samyuktaḥ syād=u[kta)21 fi-cha bhagavatā Vēdavyaséna Vyāsēna | Shashți[r=Vva]rsha-sahasrāņi svarggě modati bhünidub (1) achchhêttä сheanu 1 The word virhere is redundant * Read mana iva. . The expression has been used to indicate the sense o vástavya. Cf.lino 17 of thoother inscription orited below. • The danda is superfluous. The word seems to be witaarppar-arthan.

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384