Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir GOOD. COM BOOXXXKOOKSOOO 100000210 Semifloostians..." श्रीभूपेन्द्रसूरि-जैनसाहित्य-पुष्पाकः ७ साहित्यविशारद-विद्याभूषण-श्रीमद्विजयभूपेन्द्रसूरीश्वर-विरचि संस्कृतव्याख्यायुतम् दृष्टान्तशतकम्। तत्रादौ ग्रंयकर्तमंगलाचरणं-शार्दूलविक्रीडित छन्दसिनस्वा श्रीऋषमं सदा वृषधरं सौख्याकरं सुन्दरं, देवेन्द्रादिनुतं मुनीन्द्रमाहितं पौरस्त्यतार्यकरम् । श्रोतृणांप्रतिबोधक सुखकरं दृष्टान्तकानामह, कुर्वे काव्य शतं निजापरनृणां व्याख्यानसहेतवे।। अर्थ:-मंगलं पारिमितकामो ग्रन्थकर्ता पूर्व श्रीतीर्थकरनमस्कारात्मकं मङ्गलं करोति नत्वेत्यादिना सदा निरन्तरं वृषो धर्मस्तस्य धारक, सुखराशि, सुन्दरं मनोहरं रूपवन्त, देवेन्द्रादयो यं नमस्कुर्वन्ति, तं पुण्डरीकादिभिमुनिभिरर्चितमीदृशं प्रथम तीर्थकर श्रीऋषभदेवं भगवन्तं नमस्कृत्य श्रोतृणां भव्यप्राणिनां, प्रतिबोधकं ज्ञानप्रदं, सुखकरं, कल्पाणकर, एवमात्मने परजनेभ्यश्च, व्याख्यानसौकर्याय स्टान्तानां शतकाव्यात्मकानामर्थात् दृष्टान्तशतकनाम्नो अन्यस्य रचनामारचयामि करोमीतिभावः ॥ १॥ TA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 93