Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 197
________________ द्रव्यसंग्रहवृत्तिः । गाथा-६ । १० ___ अथ यद्यपि शुद्धनयेन निर्विकारपरमाह्लादैकलक्षणसुखामृतस्य भोक्ता तथाप्यशुद्धनयेन सांसारिकसुखदुःखस्यापि भोक्तात्मा भवतीत्याख्याति । ___ व्याख्या । “ववहारा सुहदुक्खं पुग्गल कम्मफलं पभुजेदि" व्यवहारात्सुखदुःखरूपं पुद्गलकर्मफलं प्रभुङ्क्ते । स कः कर्ता “आदा" आत्मा "णिच्चयणयदो चेदणभावं आदस्स' निश्चयनयतश्चेतनभावं भुङ्क्ते "खु" स्फुटं कस्य सम्बन्धिनमात्मनः स्वस्येति । तद्यथा-आत्मा हि निजशुद्धात्मसंवित्तिसमुद्भूतपारमार्थिकसुखसुधारसभोजनमलभमान उपचरितासद्भूतव्यवहारेणेष्टानिष्टपञ्चेन्द्रियविषयजनितसुखदुःखं भुङ्क्ते तवैवानुपचरितासद्भूतव्यवहारेणाभ्यन्तरे सुखदुःखजनक द्रव्यकर्मरूपं सातासातोदयं भुङ्क्ते । स एवाशुद्धनिश्चयनयेन हर्षविषादरूपं सुखदुःखं च भुङ्क्ते । शुद्धनिश्चयनयेन तु परमात्मस्वभावसम्यगश्रद्धानज्ञानानुष्टानोत्पन्नसदानन्दैकलक्षणं सुखामृतं भुत इति । अत्र यस्यैव स्वाभाविकसुखामृतस्य भोजनाभावादिन्द्रियमुग्वंभुवानः सन् संसारे परिभ्रमति तदेवातीन्द्रियसुखं सर्वप्रकारेणोपादेयमित्यभिप्रायः । एवं कर्ता कर्मफलं न भुत इति बौद्धमतनिषेधार्थ भोक्तृत्वव्याख्यानरूपेण सूत्रं गतम् ॥ ६॥ .... . . अथ निश्चयेन लोकप्रमितासंख्येयप्रदेशमात्रोपि व्यवहारेण देहमात्रो जीव इत्यावेदयति । . . व्याख्या। "अणुगुरुदेहपमाणो” निश्रयेन म्वदेहानिन्नम्य केवलज्ञानाद्यनन्तगुणाराशेरभिन्नम्य निजशुद्धात्मस्वरूपस्योपलब्धेरभावात्तथैव देहममत्वमूलभूताहारभयमैथुनपरिग्रहसंज्ञाप्रभृतिसमस्तरागादिविभावानामासक्तिसद्भावाच्च यदुपार्जितं शरीरनामकर्म तदुदये सति अणुगुरुदेहप्रमाणो भवति । स कः कर्ता "चेदा" चेतयिता जीवः । कस्मात् “उवसंहारप्पसप्पदो” उपसंहारप्रसर्पतः शरीरनामकर्मजनितविस्तारोपसंहारधर्माभ्यामित्यर्थः। कोऽत्र दृष्टान्तः, यथा प्रदीपो महद्भाजनप्रच्छादितस्तद्भाजनान्तरं सर्व प्रकाशयति लघुभाजनप्रच्छादितस्तद्भाजनान्तरं प्रकाशयति । पुनरपि कस्मात "असमुहदो" असमुद्घातात् वेदनाकषायविक्रियामरणान्तिकतैजसाहारककेवलिसंज्ञसप्रसमुद्घातवर्जनान । तथा चोक्तं सप्तसमुद्घातलक्षणम्- "वेयणकसायवेप्रोव्वियमारणांतिनो समुद्घादो। तेजाहारो छट्ठो सत्तमउ केवलीणं तु । १।” तद्यथा “मूलसरीरमच्छंडिय उत्तरदेहस्स जीवपिंडस्स । णिग्गमणं देहाटो हवदि समदघाटयं गााम |१||"

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324