Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 302
________________ APPENDIX. omniscient Jinas. These should be believed and accepted on the authority of the words of the Jinas as they never speak what is false." .riya-richara is the ( I.. | lation of means by which the Karmas are destroyed. It should be contemplated that persons are lost if they do not attain the three jewels, viz., perfect faith, perfect knowledge and perfect conduct,' as laid down by the omniscient. Vipâka-vichaya is the contemplation that creatures enjoy pleasure and pain as fruits of their Karmas, and Samsthâna-vichaya is the contemplation of the arrangement of the universe. Sukla Dhyâna arises in a soul when it is void of action, beyond the influence of the senses and being meditative of itself is not conscious that it does so. 1“आज्ञापायविपाकानां क्रमशः संस्थितेस्तथा । विचयो यः पृथक् तद्धि धर्मध्यानं चतुर्विधम् ॥ वस्तुतत्वं स्वसिद्धान्तं प्रसिद्धं यत्र चिन्तयेत् । सर्वज्ञाज्ञाभियोगेन तदाज्ञाविचयो मतः॥" [ज्ञानार्णवः। ३३॥५-६] २ सूक्ष्म जिनेन्द्रवचनं हेतुभिर्यन हन्यते । आशासिद्धं च तद् ग्राह्यं नान्यथावादिनी जिनाः॥ [Verse quoted in Brahmadeva's commentary.] “अपायविचयं ध्यानं तवदन्ति मनीषिणः। अपायः कर्मणं यत्र सोपायः स्मर्यते बुधैः ॥ श्रीमत्सर्वज्ञनिर्दिष्टं मार्ग रत्नत्रयात्मकम् । अनासाद्य भवारण्ये चिरं नष्टाः शरीरिणः ॥" [ज्ञानार्णवः । ३४ ॥ १-२] 4 " स विपाक इति शेयो यः स्वकर्मफलोदयः। प्रतिक्षणसमुद्भूतश्चित्ररूपाः शरीरिणाम् ॥ कर्मजातं फलं दत्ते विचित्रमिह देहिनाम । आसाद्य नियतं नाम द्रव्यादिकचतुष्टयम् ॥" [शानार्णवः । ३५ ॥ १-२] “ समस्तोऽयमहो लोकः केवलझानगोचरः। तं व्यस्तं वा समस्तं वा स्वशक्त्या चिन्तयेद्यतिः॥" [ज्ञानार्णवः । ३५ ॥१८४] " निष्कियं करणातीतं ध्यानधारणवर्जितम् । अन्तर्मुखं तु यश्चित्तं तच्छुक्ल मिति पठ्यते ॥" [झानार्णवः । ५२॥४]

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324