Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 303
________________ APPENDIX. Sukla Dhyana is of four kinds : Prithaktva-vitarka-vichare Ekatva-vitarka-vichara, Saksmakriya-pratipati and Vyuparata-kript nivritti. In the first there is a transition of contemplation whil in the second the contemplation is in the same state. In the thir there is action of the body in a very subtle state while in the fourt the same is absent altogether." In Tattvârthâdhigama Sûtra we have a similar description o Dhyana.' The commentator Brahmadeva says that Dhyâna can also b divided in another manner into four classes, viz., (1) Pindastha, (3 Padastha, (3) Rûpastha and (4) Rû pâtita. 1 " सवितर्क सवीचारं सपृथक्त्वं च कीर्तितम् । शुक्लमाद्यं द्वितीयं तु विपर्यस्तमतोऽ परम् ॥ सवितर्कमवीचारमेकत्वपदलाञ्छितम् ।। कीर्तितं मुनिभिः शुक्ल द्वितीयमतिनिर्मलम् ॥ सूक्ष्म क्रियाप्रतीपाति तृतीयं सार्थनामकम् । समुच्छिन्नक्रियं ध्यानं तुर्यमार्निवेदितम् ॥" [शानार्णवः । ४२ ॥९-११ 2 Vide “आर्त्तरौद्धय॑शुक्लानि ।" "परे मोक्षहेतू ।" "आर्तमनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः।" "विपरीतं मनोज्ञस्य।" "वेदनायाश्च ।" "निदानं च।" "हिंसानृतास्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ।" "आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ।" "पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ।” [तत्वार्थाधिगमसूत्रम् । ९ । २८-३३, ३५, ३६, ३९ 3 "पदस्थं मन्त्रवाक्यस्थं पिण्डस्थं स्वात्मचिन्तनम् । रूपस्थं सर्वचिद्रूपं रूपातीतं निरञ्जनम् ॥" Compare also "पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्दा ध्यानमानातं भव्यराजीवभास्करैः॥" [शानार्णवः । ३६ ॥१ [Verse quoted in Brahmadeva's commentary.]

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324