Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 305
________________ lxiv APPENDIX. a succession of sparks, and then a continuous flame. The flame increasing in intensity burns the lotus which exists in the heart. upside downwards and which is the product of eight Karmas and has eight petals. He should then imagine fire in a triangular shape with the Svastika on its apex away from his body blown by the wind and burning brightly with a golden flame. The fire from the Mantra burns the body in the inside, and this fire from outside, and being in flames the body is reduced to ashes and also the lotus in the navel. Thus far we have the Agneyi Dharana.1 Then the man should imagine wind blowing with the violence of a tempest and scattering away the ashes, after which he should think of it as becoming still. This is the Maruti Dharana.. 1 "ततोऽ सौ निश्चलाभ्यासात् कमलं नाभिमण्डले । स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ॥ प्रतिपत्रसमासीनस्वरमालाविराजितम् । कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ॥ . रेफरुद्धं कलाविन्दुलाञ्छितं शून्यमक्षरम् । लसदिन्दुच्छटाकोटिकान्तिव्याप्तहरिण्मुखम् ॥ तस्य रेफातिनिर्यान्ती शमशिखां स्मरेत । स्फुलिङ्गसन्ततिं पश्चाजालालों तदनन्तरम् ॥ तेन ज्वालाकलापेन वर्द्धमानेन सन्ततम् । दहत्यविरतं धीरः पुण्डरीकं हृदि स्थितम् ॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थप्रबलोऽ नलः॥ ततो बहिः शरीरस्य त्रिकोणं वह्निमण्डलम् । स्मरेज्ज्वालाकलापेन ज्वलन्तमिव वाडवम् ॥ वह्निबीजसमाक्रान्तं पर्यन्ते स्वस्तिकाङ्कितम् । ऊर्द्धवायुपुरोद्भूतं निधू मं काञ्चनप्रभम् ॥ अन्तर्दहति मन्त्रार्चिर्बहिर्वह्निपुरं पुरम् । धगद्धगितिविस्फूर्जज्वालाप्रचयभासुरम् ॥ भस्मभावमसौ नीत्वा शरीरं तच्च पङ्कजम् । दाह्याभावात् स्वयं शान्तिं याति वह्निः शनैः शनैः॥" [बानार्णवः । ३६ ॥१०-१९] “विमानपथमापूर्य संचरन्तं समीरणम् । स्मरत्यविरतं योगी महावेगं महाबलम् ॥

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324