Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 306
________________ APPENDIX. lxv Then he should contemplate a number of clouds pouring down rain in torrents accompanied by thunder and lightning. After that he should imagine a stream of water bearing the standard of Varuņa, beautiful like the crescent of the moon and overflowing the sky. With this water, he should wash off, in imagination, all the ashes of his body. This is Varunt Dharana.' Then he should contemplate himself to be in qualities like an all-knowing being free from the seven elements, sitting on the throne, adored by the gods possessing celestial excellences and shining like the full moon."" Padastha Dhyana is the contemplation by using certain words or letters. The efficacy of prayer, examples of which are given in चालयन्तं सुरानीकं ध्वनन्तं त्रिदशालयम् । दारयन्तं घनवातं क्षोभयन्तं महार्णवम् ॥ वजन्तं भुवनाभागे संचरन्तं हरिन्मुखे । विसर्पन्तं जगत्क्रीडे निविशन्तं धरातले ॥ उद्धय तद्रजः शीघ्रं तेन प्रबलवायुना । ततः स्थिरीकृताभ्यास: समीरं शान्तिमानयेत् ॥” [ज्ञानार्णवः । ३६॥ २०-२३ । ] 1 "वारुण्यां स हि पुण्यात्मा धनजालचितं नमः । इन्द्रायुधतडिद्गर्जञ्चमत्काराकुलं स्मरेत् ॥ सुधाम्बुप्रभवैः सान्द्रबिन्दुभिौक्तिकोज्ज्वलैः । वर्षन्तं तं स्मरेद्वीरः स्थूलस्थूलैर्निरन्तरम् ।। ततोऽ द्धेन्दुसमं कान्तं पुरं वरुणलाञ्छितम् । ध्यायेत् सुधापयःपूरैः प्लावयन्तं नभस्तलम् ॥ तेनाचिन्त्यप्रभावेण दिव्यध्यानोत्थिताम्बुना । प्रक्षालयति निःशेषं तद्रजःकायसंभवम् ॥" ज्ञानार्णवः। ३६॥२४-२७] " सप्तधातुविनिर्मुक्तं पूर्णचन्द्रामलत्विषम् । सर्वज्ञकल्पमात्मानं ततः स्मरति संयमी॥ मृगेन्द्रविष्टरारुढं दिव्यातिशयसंयुतम् । कल्याणमहिमोपेतं देवदैत्योरगार्चितम् ॥ विलीनाशेषकर्माणं स्फुरन्तमतिनिर्मलम् । स्वं ततः पुरुषाकारं स्वागर्भगतं स्मरेत् ॥" [झानार्णवः।३६॥ २८-३०]

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324