Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 200
________________ १३ द्रव्यसंग्रहवृत्तिः । गाथा-१२।१३ एकेन्द्रियास्तेऽपि यदष्टपत्रपद्माकारं द्रव्यमनस्तदाधारण शिक्षालापोपदेशादिग्राहकं भावमनश्चेति तदुभयाभावादसंज्ञिन एव । “सव्वे पजत्त इदरा य” एवमुक्तप्रकारेण संझ्यसंज्ञिरूपेण पञ्चेन्द्रियद्वय द्वित्रिचतुरिन्द्रियरूपेण विकलेन्द्रियत्रयं बादरसूक्ष्मरूपेणैकेन्द्रियद्वय चेति सप्तभेदाः। “आहारसरीरिदिय पज्जत्ती आणपाणभासमणाः । चत्तारिपंचछप्पियइंदियवियलसण्णिसण्णीणं ।" १ । इति गाथाकथितक्रमण ते सर्वे प्रत्येकं स्वकीयस्वकीयपर्याप्तिसंभवात्सप्त पर्याप्ताः सप्तापर्याप्ताश्च भवन्ति । एवं चतुर्दशजीवसमासा ज्ञातव्यास्तेषां च "इंदियकाया ऊणिय पुण्णापुण्णे सुपुण्णगे आणा । वेइंदियादि पुण्णे सुवचिमोसरण पुरणेय । १ । दस सरणीणां पाणा सेसे गूणंति मण्णवे ऊणा । पज्जत्ते मिदरेसु पसत्तडुगे सेसगे गूणां । २।” इति गाथाद्वयकथितक्रमेण यथासंभवमिन्द्रियादिदशप्राणाश्च विज्ञेयाः । अत्रैतेभ्यो भिन्न निजशुद्धात्मतत्त्वमुपादेयमिति भावार्थः ॥ १२॥ __ अथ शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्याधि कनयन शुद्धबुद्धकस्वभावा अपि जीवाः पश्चादशुद्धनयेन चतुर्दशमार्गणास्थानचतुर्दशगुणस्थानसहिता भवन्तीति प्रतिपादयति । . व्याख्या । “मग्गणगुणठाणेहि य हवंति तह विरणेया" यथा पूर्वसूत्रोदितचतुर्दशजीवसमासैर्भवन्ति मार्गणागुणस्थानैश्च तथा भवन्ति संभवन्तीति विज्ञेया ज्ञातव्याः । कतिसंख्योपेतैः "चउदसहि', प्रत्येकं चतुर्दशभिः । कस्मात् "अशुद्धणया" अशुद्धनयात् सकाशात् । इत्थंभूताः के भवन्ति । "संसारी" सांसारिजीवाः । “सव्वे सुद्धा हु सुद्धणया' त एव सर्वे संसारिणः शुद्धाः सहजशुद्धज्ञायकैकस्वभावाः । कस्मात् शुद्धनयात् शुद्धनिश्चयनयादिति । अघागमप्रसिद्धगाथाद्वयेन गुणस्थाननामानि कथयति । “मिच्छो सासणमिस्सो अविरदसम्मोय देसविरदोय । विरयापमत्त इयरो अपुब्ब अणियट्ठि सुहमोय । उवसंतखीणमोहो सजोगकेवलिजिणो अजोगी य । चउदसमुणठाणाणि य कमेण सिद्धाय णायव्वा ।" इदानीं तेषामेव गुणस्थानानां प्रत्येकं संक्षेपलक्षणं कथ्यते । तथाहि सहजशुद्धकेवलज्ञानदर्शनरूपाखण्डैकप्रत्यक्षप्रतिभासमयनिजपरमात्मप्रभृतिषड्द्रव्यपञ्चास्तिकायसप्रतत्त्वनवपदार्थेषु मूढत्रयादिपञ्चविंशतिमलरहितं वीतरागसर्वज्ञप्रणोतनयविभागेन यस्य श्रद्धानं नास्ति

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324