Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 257
________________ द्रव्यसंग्रहवृत्तिः । गाथा-३८ ___ अथ प्रथमतः सूत्रपूर्वार्धेन व्यवहारमोक्षमार्गमुत्तरार्धेन च निश्चयमाक्षमार्ग निरूपयति । व्याख्या। "सम्मइसणणाणं चरणं मोकखस्स कारणं जाणे ववहारा" सम्यग्दर्शनज्ञानचारित्रत्रयं मोक्षस्य कारणं हे शिष्य जानीहि व्यवहारनयात् । "णिञ्चयदो तत्तियमइओ णिो अप्पा" निश्चयतस्तत्रितयमयो निजात्मेति । तथा हि वीतरागसर्वज्ञप्रणीतषड्द्रव्यपञ्चास्तिकायसप्ततच्चनवपदार्थसम्यक्श्रद्धानज्ञानवताद्यनुष्ठानविकल्परूपो व्यवहारमोक्षमार्गः। निजनिरखनशुद्धात्मतत्वसम्यकश्रद्धानज्ञानानुचरणैकाग्यपरिणतिरूपो निश्चयमोक्षमार्गः । अथवा धातुपाषाणेऽग्निवत्साधको व्यवहारमोक्षमार्गः, सुवर्णस्थानीयनिर्विकारस्वोपलब्धिसाध्यरूपो निश्चयमोक्षमार्गः । एवं संक्षेपेण व्यवहारनिश्चयमोनमार्गलक्षणं ज्ञातव्यमिति । ३६। अथाभेदेन सम्यग्दर्शनज्ञानचारित्राणि स्वशुद्धात्मैव तेन कारणेन निश्चये. नात्मैव निश्चयमोक्षमार्ग इत्याख्याति । अथवा पूर्वोक्तमेव निश्चयमोक्षमार्ग प्रकारान्तरेण दृढयति । . · व्याख्या । "रयणत्तयं ण वट्टइ अप्पाणं मुयतु अण्णदवियम्हि" रत्नत्रयं न वर्त्तते स्वकीयशुद्धात्मानं मुक्वा अन्याचेतने द्रव्ये । “तमहा तत्तियमइओ होदि हु मोक्खस्स कारणं आदा" तस्मात्तत्रितयमयात्मैव निश्चयेन मोक्षस्य कारणं भवतीति जानीहि । अथ विस्तार:-रागादिविकल्पोपाधिरहितचिच्चमत्कारभावनोत्पन्नमधुररसास्वादसुखोऽहमिति । निश्चयरूपं सम्यग्दर्शनं तस्यैव सुखस्य समस्तविभावेभ्यः स्वसंवेदनज्ञानेन पृथक् परिच्छेदनं सम्यग्ज्ञानं, तथैव दृष्टश्रुतानुभूतभोगाकाङ क्षाप्रभृतिसमस्तापध्यानरूपमनोरथजनितसंकल्पविकल्पजालत्यागेन तत्रैव सुखेर तस्य सन्तुष्टस्य तृप्तस्येकाकारपरमसमरसीभावेन द्रवीभूतचित्तस्य पुनः पुनः स्थिरीकरणं सम्यकच रित्रकम् । इत्युक्तलक्षणं निश्चयरत्नत्रयं शुद्धात्मानं विहायान्यत्रघटपटादिबहिर्द्रव्ये न वर्तते यतस्ततः कारणादभेदेन येनानेकद्रव्यात्मकैकप्रपानकवत्तदेव सम्यग्दर्शनं, तदेव सम्यग्ज्ञानं, तदेव चारित्रं तदेव स्वात्मतत्त्वमित्युक्तलक्षणं निजशुद्धात्मानमेव मुक्तिकारणं जानीहि ॥ ४०॥ एवं प्रथमस्थले सूत्रद्वयेन निश्चयव्यवहारमोक्षमार्गस्वरूपं संक्षेपेण

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324