Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 295
________________ APPENDIX. ____B. The Jaina Devas. The Devas or gods according to the Jainas are of four kinds Bhavana-basi (i.e., those who live in Bhavana, the Lower World), Vyantara (i.e., those who live in mountains, forests, etc.), Jyotisa (i.e., those moving in the heavens) and Vaimânika (i.e., those who live in the Vimâna, the Upper World.)' The Bhavanabâsi gods are divided into ten, the Vyantara gods into eight and the Jyotişa into five classes. Vaimânika gods are of two kinds Kalpopapanna and Kalpâtîta. Kalpopapanna are of twelve kinds. The names of these sub-classes of gods will appear from the following table :-- 1 Vide: "देवाश्चतुर्णिकायाः।" [तत्वार्थाधिगमसूत्रम् । ४।१।] "भावनव्यन्तरज्योतिर्वैमानिकविभेदतः । देवाश्चतुर्णिकायाः स्युर्नामकर्मविशेषतः॥" [तत्वार्थसारः । २१३] , "दशाष्टपंचद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः।" "भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः" "व्यंतराः किन्नरकिंपुरुषमहारगगन्धर्वयक्षराक्षसभूतपिशाचाः।" "ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ।" "वैमानिकाः कल्पोपपन्नाः कल्पातीताश्च ।" "सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयंतजयंतापराजितेषु सर्वार्थसिद्धौ च ।” [ तत्वार्थाधिगमसूत्रम् । ४॥ ३, १०, ११, १२, १६, १७. १९]

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324