Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 285
________________ द्रव्यसंग्रहवृत्तिः । गाथा-५७ लब्धिस्तल्लब्धिस्तदर्थमिति । तथाहि-अनशनावमौदर्यवृत्तिपरिसंख्यानरस. परित्यागविविक्तशय्यासनकायक्लेशभेदेन बाह्य षडविधं, तथैव प्रायश्चित्तविनय. वैय्यावृत्यस्वाध्यायव्युत्सर्गध्यानभेदेनाभ्यन्तरमपि षडविधं चेति द्वादशविधं तपः । तेनैव साध्य शुद्धात्मस्वरूपे प्रतपनं विजयनं निश्चयतपश्च । तथैवाचाराराधनादिद्रव्यश्रुतं, तदाधारेणोत्पन्नं निर्विकारस्वसंवेदनज्ञानरूपं भावश्रुतं च । तथैव च हिंसानृतस्तेयाब्रह्मपरिग्रहाणं द्रव्यभावरूपाणां परिहरणं व्रतपञ्चकं चेति । एवमुक्तलक्षणतप:श्रुतत्रतसहितो ध्याता पुरुषो भवति । इयमेव ध्यानसामग्री चेति । तथाचोक्तं- "वैराग्यं तत्त्वविज्ञानं नैर्ग्रन्थ्यं समचित्तता। परीषहजयश्चेति पञ्चैते ध्यानहेतवः ॥” भगवन्, ध्यानं तावन्मोनमार्गभूतम् । मोक्षार्थिना पुरुषेण पुण्यबन्धकारणत्वावतानि त्याज्यानि भवन्ति, भवद्भिः पुनानसामग्रीकारणानि तप:श्रु - तव्रतानि व्याख्यातानि, तत्कथं घटत इति । तत्रोत्तरं दीयते-व्रतान्येव केवलानि त्याज्यान्येव न किन्तु पापबन्धकारणानि हिंसादिविकल्परूपाणि यान्यत्रतानि तान्यपि त्याज्यानि । तथाचोक्तं पूज्यपादस्वामिभिः-"अपुण्यमव्रतैः पुण्यं व्रतैर्मोक्षस्तयोर्व्ययः । अव्रतानीव मोक्षार्थी व्रतान्यपि ततस्त्यजेत् ।।" किंवव्रतानि पूर्व परित्यज्य ततश्च व्रतेषु तन्निष्ठो भूत्वा निर्विकल्पसमाधिरूपं परमात्मपदं प्राप्य पश्चादेकदेशत्रतान्यपि त्यजति । तदप्युक्तं तैरेव-"अव्रतानि परित्यज्य व्रतेषु परिनिष्ठितः । त्यजेत्तान्यपि संप्राप्य परमं पदमात्मनः ॥" ___ अयं तु विशेष:-व्यवहाररूपाणि यानि प्रसिद्धान्येकदेशव्रतानि तानि त्यक्तानि । यानि पुनः सर्वशुभाशुभनिवृत्तिरूपाणि निश्चयव्रतानि तानि त्रिगुप्तिलक्षणस्वशुद्धात्मसंवित्तिरूपनिर्विकल्पध्याने स्वीकृतान्येव न च त्यक्तानि । प्रसिद्धमहाव्रतानि कथमेकदेशरूपाणि जातानि । इति चेत्तदुच्यते-जीवघातानिवृत्तौ सत्यामपि जीवरक्षणे प्रवृत्तिरस्ति । तथैवासत्यवचनपरिहारेऽपि सत्यवचनप्रवृत्तिरस्ति । तथैवं चादत्तादानपरिहारेऽपि दत्तादाने प्रवृत्तिरस्तीत्याद्येकदेशप्रवृत्त्यपेक्षया देशत्रतानि । तेषामेकदेशव्रतानां त्रिगुमिलक्षणनिर्विकल्पसमाधिकाले त्यागः । न च समस्तशुभाशुभनिवृत्तिलक्षणस्य निश्चयव्रतस्येति । त्यागः कोऽर्थः । यथैव हिंसादिरूपावतेषु निवृत्तिस्तथैकदेशवतेष्वपि । कस्मादिति चेल्-त्रिगुप्तावस्थायां प्रवृत्तिनिवृत्तिरूपविकल्पस्य स्वयमेवावकाशो नास्ति ।

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324