Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 213
________________ द्रव्यसंग्रहवृत्तिः । गाथा-२१ । २२ कालस्योपादानकारणभूतं द्रव्यं तेनापि कालरूपेण भाव्यम् । इन्धनाग्निसहकारिकारणोत्पन्नस्यौदनपर्यायस्य तन्दुनोपादानकारगवत, अथ कुम्भकारचक्रचीवरादिबहिरङ्गनिमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानकारणवत्, अथवा नरनारकादिपर्यायस्य जीवोपादानकारगणवदिति । तदपि कस्मादुपादानकारणसदृशं कार्य भवतीति वचनात् । अथ मतं "ममयादिकालपर्यावाणां कालद्रव्यमुपादानकारणं न भवति; किन्तु समयोत्पत्तौ मन्दगतिपरिणतपुद्गलपरमाणुस्तथा निमेषकालोत्पत्तौ नयनपुटविघटनं. तथैव घटिकाकालपर्यायोत्पत्ती घटिकासामग्रीभूनजन्नभाजनपुम्पहन्तादिव्यापागे, दिवसपर्याये तु दिनकरबिम्बमुपादानकारणमिति नैवम् । यथा तन्दुलोपादानकारणोत्पन्नस्य सदोदनप र्यायस्य शुक्लकृष्णादिवर्णा, सुरभ्यसुरभिगन्ध-स्निग्धरुक्षादिस्पर्श-मधुरादिरसविशेषम्पा गुणा दृश्यन्ते । तथा पुनपरगाणुनयनपुटविघटन जन्नभाजनपुरुषव्यापारादिदिनकरविम्बरूपैः पुद्गलपर्यायैरुपादानभूतैः समुत्पन्नानां समयनिमिषघटिकादिकालपर्यायाणामपि शुक्लकृष्णादिगुणा: प्राप्नुवन्ति न च तथा । उपादानकारणसद्रशं कार्यमिति वचनात् किं बहुना । योऽसावनाद्यनिधनतस्थैवामूर्तो नित्यः समयाद्युपादानकारणभूतोऽपि समयादिविकल्परहितः कालाणुद्रव्यरूपः स निश्चयकालो, यस्तु गादियान्नसमयविकारहगतिविलिनव्यवहारविकल्परूपस्तस्यैव द्रव्यकालस्य पर्यायभूतो व्यवहारकाल इति । अयमत्र भावः-यद्यपि काललब्धिवशेनानन्तसुखभाजनो भवति जीवस्तथापि विशुद्धज्ञानदर्शनस्वभावनिजपरमात्मत्त्वस्य सम्यकश्रद्धानजागागुष्टानगनग्नबहिर्द्रव्येच्छानिवृत्तिलक्षणतपश्चरणरूपा या निश्चयचतुर्विधाराधना सैव तत्रोपादानकारणं ज्ञातव्यं न च कालस्तेन स हेय इति ।। २१ ॥ अथ निश्चयकालस्यावस्थानक्षेत्रं द्रव्यगणनां च प्रतिपादयति । . . ब्याख्या । "लोयायपदेसे इक्कक्के जे द्विया हु इक्का" लोकाकाशप्रदेष्वेकैकेषु ये स्थिता एकैकसंख्योपेता “हु', स्फुटं क इव "रयणाणं रासी मिव" परस्परतादात्म्यपरिहारेण रत्नानां राशिरिव। "ते कालाणू "तेकालाणवः । कति संख्योपेताः । “असंखदव्वाणि' लोकाकाशप्रमितासंख्येयद्रव्याणीति । तथाहि यथाङ्ग लिद्रव्यस्य यस्मिन्नेव क्षणे वक्रपर्यायोत्पत्तिस्तस्मिन्नेव क्षणे पूर्वप्राजलपर्यायविनाशोङ्ग लिरूपेण ध्रौव्यमिति द्रव्यसिद्धिः । यथैव च

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324