________________
• दिल जैन व्रतोकापन संग्रहः । [ ६१. आलम्बनानि विविधान्यवलम्ब्यवन्गान
भूतार्थयज्ञपुरुषस्य करोमियज्ञम् ॥ ४ ॥ अर्हत्पुराण पुरुषोत्तमपावनानि
वस्तून्यनूनमखिलान्ययमेक एवं । अस्मिन् ज्वलद्विमलकेवलबोधवह्नी
पुण्यं समग्रमहमेकमना जुहोमि ॥ ५ ।।
पुष्पांजलि क्षिपेत् । श्री वृषभो नः स्वस्ति, स्वस्ति श्री अजितः । श्री सम्भवः स्वस्ति, स्वस्ति श्री अभिनन्दनः। श्री सुमतिः स्वस्ति, स्वस्ति श्री पद्मप्रभः । श्री सुपाश्व: स्वस्ति, स्वस्ति श्री चन्द्र ग्भः ।। श्री पुष्पदन्तः स्वस्ति, स्वस्ति श्री शीतलः । श्री श्रेयांसः स्वस्ति, स्वस्ति श्री वासुपूज्यः । श्री विमलः स्वस्ति, स्वस्ति श्री अनंतः । श्री धर्मः स्वस्ति, स्वस्ति श्री शांतिः । श्री कुन्थुः स्वस्ति, स्वस्ति श्री अरनाथः । श्री मल्लिः स्वस्ति, स्वस्ति श्री मुनिसुव्रतः। श्री नमिः स्वस्ति, स्वस्ति श्री नेमिनाथः । श्री पार्श्व:: स्वस्ति, स्वस्ति श्री वर्द्धमानः । पुष्पांजलि क्षिपेत् । नित्याप्रकम्पाद्भुतकेवलौधाः
स्फुरन्मनः पर्ययशुद्धबोधाः । दिव्यावधिज्ञानबलप्रबोधाः
स्वस्ति क्रियासुः परमर्षयो नः ॥१॥ कोष्टस्थधान्योपममेकबीजं
संभिन्नसंश्रोतृपदानुसारि । चतुर्विधं बुद्धिबलं दधानाः
स्वस्ति क्रियासुः परमर्पयो नः ॥ २॥